SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ JULY, 1876.] GRANTS FROM VALABHE. 211 व राज्यनियमप्यन्त्या कृतपान भिवावलंबमान शरद ४० दित्यद्वितीपनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधरणिकषणजनित किणलांछनललाटचन्द्रशकल: शिभुभा27 वएव श्रवणनिहितमौक्तिकालंकारविभ्रमामलश्रुतविशेषप्रदानसलिलक्षालिताग्रहस्तारविंदः कन्याया इव मृदुकरग्रहणादमदीकृता 28 नन्दविधि सुधरायाः कामुके धनुर्वेद इव सभाविताशेषलक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमांग धृतचूडा29 रलायमानसाशनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधर सेनः Plate II. , तत्पितामहभ्रातृश्रीशोलादित्यस्य साईपाणरिख गलन्मनो भक्तिबन्धुरावयवकल्पितप्रातरंतिधवलया दुरं तत्पादारविन्दप्रवित्तया नखमणिरुचा मन्दाकिन्येव नियममलितोत्तमांग देशस्यागस्यस्येव राजर्षेर्दाक्षिण्यमातन्वानस्य प्रबलधवलिम्ना यशसां वलयेन मण्डितककुभा नभसि यामिनीपतर्विदलिताखण्डपरिवेषमण्डलस्य । पयोदश्यामशिखरचूचुकरचिरसह्यविन्ध्यस्खनयुगाया क्षितेः पत्युः श्रीदेरमटस्यांगजः क्षितिपसं हतेरनुरागिण्याः शुचियशोशुकभृतः स्वयंवरमा- . • लामिव राज्यत्रियमर्पयन्त्याः कृतपरियहः शौर्य्यमप्रतिहतव्यापारमानमितप्रचण्डरिपुमण्डलमण्डला - अमिवावलंबमान शरदि प्रसभमाकृष्टशिलीमुखबाणासनापादितप्रसाधनाना परभुवां विधिवदाचिरितकरग्रहणः पूर्वमेव विविधवर्णोजुलेन श्रुतातिशयेनोद्वासित . श्रवणपुनपुनःपुनरुक्तेनैव रत्नालंकारेणालकृतश्रोत्र: • परिस्फुरत्कटकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेकविलसनवशैवलांकुरमिवा ग्रपाणिमुदहन्धृतविशालरत्नवलयजलधिवेलातटाय। मानभुजपरिश्वतविश्वभरः परममाहेश्वरः श्रीधवसेनस्तस्याग्रजोपरमहीपतिस्पर्शदोषनाशनधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्यष्टिरतिरुचिर.. तरचरितगतिगरिमपरिकलितप्तकलनरपतिरतिप्रकृष्टानुरागरसरभसवशीकृताप्रणतसमस्तसामन्तच क्रचूडामणिमधूखस्थायितचरणकमलयुगलः प्रोदामोदारदोईण्डदलितद्विषतर्गदर्प प्रसप्पत्पटीयप्रतापप्लोषिताशेषशत्रुवंशः प्रणयिपक्षनिक्षिप्तलक्ष्मीका प्रेरितगदोत्क्षिप्तसुदर्शनचक्रः परिह10 तबालक्रीडोनधःकृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोनंगीकृतजलशय्योपूर्वपुरुषोत्तमः साक्षा दर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यु11 ोपतिभिस्तृष्णालवलुब्धैर्यान्यपहतानि देवब्रह्मदेयानि तेषामप्यतीसरलमनःप्रसरमुत्सङ्कलनानुमोद नाभ्यां परिमुदितविभुवनाभिनंदितोच्छ्रितोत्कृष्ट1 धवलधर्मध्वजप्रकाशितनिजवंशो देवद्विजगुरुप्रति यथार्हमनवरतप्रवर्तितमहोद्रंगादिदानव्यसनानुप ___ जातसंतोषोपात्तोदारकीर्तिपंक्तिपरंपरा जलन श्रुतातिशयेनोबासि + L. 7, read विशेषः मन्दीकृता. L. 38, read वसुंधरायाः | read लंबमान:. L. 5, 'दाचरित श्रवणयुगलः पुनःपुनरु कार्मुके-संभाविता; चूडा. L.29, rend शासन: लंकृत . L.G, read 'विलसनव. L7. read परिष्वक. * L. 1, read शाईपारिवाइजन्मनों; प्रणतेरतिध: L., L.8, read वशीकृतम. L. 2, read दर्पः प्रसर्प;. L. 11, read गस्थस्येव - L., read रुचिर युगायाः. .. ! read तृणलवलुन्धैर्यान्य'. Line 12, rend गुरून्पति.
SR No.032497
Book TitleIndian Antiquary Vol 05
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy