SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ શ્રી ગુરુ ગૌતમસ્વામી ] [ 344 AAAAAAAAAAAAAAAAmananmunARARIAAAAAAAAAAAAAAAAAAAAAY श्रीखंडादिपदार्थसार कणिकां, किं वर्तयित्वा सतां, किं चेतांसि यशांसि किं गणभृतां, निर्यास्य तद्ववाक्सुधाम् स्त्यानीकृत्य किमप्रमत्तकमुनेः सौख्यानि संमिल्य किम्, मूर्तिस्ते विदधे मम स्मृतिपथाधिष्ठायिनी गौतम! ॥३॥ नीरागस्य तपस्विनोद्भुत सुख व्राताद् गृहित्वा दलं तस्याप्यच्छशमांबुधे रसभरं, श्री जैनमूत्तेर्महः तस्या एव हि रामणीयक रस, सौभाग्यभाग्योद्भवं सद् ध्यानांबुजहंसिका किमु कृता, मूर्तिः प्रभो निर्मला ॥४॥ किं ध्यानानलगालितैः श्रुतदलैराभासिसद्भावनामुदधृष्टैः किमु शीलचंदनरसैरालेपि मूर्तिस्तव सम्यग्दर्शनपारदैः किमु तपः शुद्धैरशोधि प्रभो! मच्चित्ते दमिते जिनैः किमु शमेन्दुग्रावतश्चाधटि ॥५ ॥ किं विश्वोपकृति क्षमोद्यममयी, किं पुण्य पेटीमयी किं वात्सल्यमयी किमुत्सवमयी, पावित्र्यपिंडीमयी . किं कल्पद्रुममयी मरुन्मणिमयी, किं कामदोग्ध्रीमयी धत्ते ऽहं तव नाथ! मे हृदि तनुः कां कां न रुपश्रियम् ॥६॥ किं कपूरमयी सुचन्दनमयी पियूषतेजोमयी किं चूर्णीकृतचन्द्रमण्डलमयी किं भद्रलक्ष्मीमयी किं वा ऽऽनन्दमयी कृपारसमयी, किं साधुमुद्रामयीत्यन्तर्मे हृदि नाथ! मूर्तिरमला नो भाति किं किंमयी ||७|| अन्तःसारमयामुपास्य किमु किं पार्थ्य व्रजानां रसं सौभाग्यं किमु कामनीयसुगुण श्रेणे(षित्वा च किम् सर्वस्वं शमशीतगो शुभरुचे रौज्वल्य माच्छिद्य किम् जाता मे हृदि योगमार्गपथिकि, मूर्तिः प्रभो तेऽमला ॥८॥ ब्रह्माण्डोदरपूरणाधिकयशःकर्पूरपारीरजः पुंजैः किं धवलीकृता तव तनुः सद्ध्यानसद्मस्थिता किं शुक्लस्मितमुद्गरै र्हतदला, दुष्कर्मकुम्भक्षरद् ध्यानाच्छामृतवेणिविद्युततरा, श्री गौतम भ्राजते || किं त्रैलोक्यरमाकटाक्षलहरी, लीलाभिरालिङ्गिता, किं चोक्तेन कृपासमुद्रमथनोद्गारैः करम्बीकृता किं ध्यानानलदह्यमाननिखिलान्तः कर्म-कष्ठावली रक्षाभिर्धवला विभाति हृदि मे श्री गौतम! त्वत् तनुः ॥१०॥ इत्थं ध्यानसुधासमुद्रलहरी, चूलाच्चलांदोलनक्रीडानिश्चलरोचिरुज्जलवपुः श्री गौतमो मे हृदि
SR No.032491
Book TitleMahamani Chintamani Shree Guru Gautamswami
Original Sutra AuthorN/A
AuthorNandlal Devluk
PublisherArihant Prakashan
Publication Year
Total Pages854
LanguageGujarati
ClassificationBook_Gujarati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy