SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ [नि०] षोडशप्रज्ञापकदिग् [श्रु०१। अ०१। उ०१। नि०५८] जत्थ इत्यादि । प्रज्ञापको यत्र क्वचित् स्थितो दिशां बलात् कस्यचिद् निमित्तं कथयति स यदभिमुखः तिष्ठति सा पूर्वा, पृष्ठतः च अपरा इति । निमित्तकथनं चोपलक्षणम्, अन्योऽपि व्याख्याता ग्राह्य इति ॥५१॥ शेषदिक्साधनार्थमाह[नि०] दाहिणपासम्मि ये दाहिणा दिसा उत्तरा ये वामेणं । एतासिमंतरेणं अन्ना चत्तारि विदिसाओ ॥५२॥ [नि०] ऐतासि चेव अट्ठण्हमंतरा अट्ट होंति अन्नाओ । सोलस सरीरउस्सयबाहल्ला सव्वतिरियदिसा ॥५३॥ हेट्ठा पादतलाणं अहोदिसा सीसउवरिमा उद्धा । एया अट्ठारस वी पन्नवगदिसा मुणेयव्वा ॥५४॥ [नि०] एवं विगप्पियाणं दसह अट्ठण्ह चेव य दिसाणं । नामाइं वोच्छामि अहक्कम आणुपुव्वीए ॥५५॥ [नि०] पुव्वा य पुव्वदाहिणे दक्खिण तह दक्खिणावरा चेव । अवरा य अवरउत्तर उत्तर पुव्वुत्तरा चेव ॥५६॥ [नि०] सामुत्थाणी कविला खेलेज्जा खलु तहेव अहिधम्मा । परिता धम्मा य तहा सावित्ती पुन्नवित्ती य ॥५७॥ [नि०] हेट्ठा नेरइयाणं अहोदिसा उवरिमा य देवाणं । एयाइं नामाइं पन्नवगस्सा दिसाणं तु ॥५८॥ दाहिणेत्यादि, एयासिमित्यादि, हेट्ठा इत्यादि, एवमित्यादि, पुव्वा इत्यादि । सामुत्थाणीत्यादि, हेद्वेत्यादि । एताः सप्त गाथाः कण्ठ्याः , नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं पिण्ड: शरीरोच्छ्यप्रमाणमिति ॥५२-५८॥ साम्प्रतं आसां संस्थानमाह टि० १. ०मुखः कथयति सा ख ॥ २-३. उ ठ ।। ४. एया ख ।। ५. एएसिं ख ॥ ६. उड्डा कपुस्तकाते ।। ७. पकप्पियाणं ख ठ ॥ ८. वि ख ॥ ९. नामाई ञ ॥ १०. वुच्छामि जह० ठ ॥ ११. पुव्वदक्खिण ख ज झ ठ ॥ १२. ०ण तह दक्खिण दक्खिणा० ठ ।। १३. ०णापरा ञ ॥ १४. रित्तध० छ । १५. पण्णवित्ती ख झ ॥ १६. ०माण दे० झ । ०गा उ दे० ठ ॥ २७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy