SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ चूर्णि - वृत्तिगतव्याख्यावैषम्यम् [ वृ०] अनुष्ठानं तत् पर्यवजातशस्त्रं तस्य यः पर्यवजातशस्त्रस्य खेदज्ञः * आचा०सू०११०, पृ०२८७ [सू० ] कम्मुणा उवाधि जायते । [चू० ] 'कम्मुणा उवहि' । उवही तिविहो - आतोवही, कम्मोवही, सरीरोवही । (तत्थ) अप्पा दुप्पउत्तो (आय) उवधी, ततो कम्मोवही भवति, ततो सरीरोवही भवति, सरीरोवहीओ य ववहरिज्जति, तं जहा - नेरईयसरीरो, ववहारेण उ नेरईओ एवमादि, तहा बाल-कुमाराति । [वृ० ] कम्मुणा इत्यादि । उपाधीयते = व्यपदिश्यते येनेति उपाधि : विशेषणं, स उपाधिः कर्मणा ज्ञानावरणीयादिना जायते; तद्यथा - मति- श्रुता - ऽवधि - मनः पर्यायवान् मन्द - मतिस्तीक्ष्णो वेत्यादि; चक्षुर्दर्शनी अचक्षुर्दर्शनी निद्रालुरित्यादि; सुखी दुःखी वेति; मिथ्यादृष्टिः सम्यग्दृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमान् नपुंसकः कषायीत्यादि; सोपक्रमा - युष्को निरुपक्र मायुष्कोऽल्पायुरित्यादि; नारकस्तिर्यग्योनिरेकेन्द्रियो द्वीन्द्रियः पर्याप्तको ऽपर्याप्तकः सुभगो दुर्भग इत्यादि; उच्चैर्गोत्रो नीचैर्गोत्रो वेति; कृपणस्त्यागी निरुपभोगो निर्वीर्य इत्येवं कर्मणा संसारी व्यपदिश्यते । * आचा०सू०१११, पृ०२९० [सू०] कम्ममूलं च जं छणं, [ चू० ] च पूरणे, [वृ० ] चः समुच्चये, द्वितीयः उद्देशकः * आचा०सू०११६, पृ०२९५ [सू० ] [चू०] सता- णिच्चं, स तहिं चेव समितिमातियेसु 'जते' त्ति जते । [ वृ० ] सदा यतः = अप्रमादी | ..समिते सहिते सदा जते....... = निपुणः । * आचा०सू०११७, पृ०२९८ [सू०] एत्थोवरए मेहावी...... [चू०] 'एत्थोवरते' त्ति सच्चपडिपक्खे अलिए सच्चाधिट्ठितवताण वा पडिपक्खे उवरतो = णिव्वितो । [वृ० ] अत्र = अस्मिन् संयमे भगवद्वचसि वा, उप = सामीप्येन रतः = व्यवस्थितः । * आचा०सू०११९, पृ०२९९ [सू० ] तम्हा तं बिइयं....... [चू०] बितियं णाम पुणो पुणो, तमिति तं विसयसुहं असंजमं वा, आसेवणं करणं । [वृ०] तद् द्वितीयं मृषावादमसंयमं वा नासेवेत । तृतीय उद्देशकः * आचा०सू०१२२, पृ०३०२ [सू०] संधि लोगस्स जाणित्ता...... [ चू०] अहवा साहणं - संधी, जं भणितं - कारणं, नाणादीणि णिव्वाणसाहणाणि, लोकतीति लोगो, १३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy