SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् तृतीयमध्ययनं शीतोष्णीयम् प्रथम उद्देशकः * निर्यु०गा०२०२, पृ०२७४ [ नि० ] भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥ [ चू०] पसत्थभावुण्हं अप्पसत्थभावुण्हं च । पसत्थभावुण्हं - खाइयो भावो, जेण अट्ठविहं कम्मं डज्झति । [वृ०] क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्व - चारित्रादिरूपत्वात्; अथवा अशेषकर्मदाहान्यथानुपपत्तेः उष्णः । * निर्यु०गा०२११, पृ०२७८ [ नि० ] सीउण्हफास....... [ चू०] सीतस्स य उसिणस्स य फासो; अहवा 'फासो' दंसमसगफासो गहितो । [ वृ०] शीतं च उष्णं च शीतोष्णे, तयोः स्पर्शः, तम् सहते इति सम्बन्धः, शीतस्पर्शोष्णस्पर्शजनितवेदनामनुभवन् नार्तध्यानोपगतो भवतीति यावत् । * आचा०सू०१०६, पृ०२८१ [सू० ] समयं लोगस्स जाणित्ता...... [चू०] दव्वसमे माणारोहिता तुला; भावसमे आतोवमेण सव्वजीवेसु अहिंसओ | अहवा 'जं इच्छसि अत्तणए तं इच्छ परे वि जणे' एत्तिल्लयं जिणसासणए । [वृ० ] समयः=आचारोऽनुष्ठानं तं लोकस्य = असुमवातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेद् इति उत्तरसूत्रेण सम्बन्धः । ‘लोको हि भोगाभिलाषितया प्राण्युपमर्दादि - कषायहेतुकं कर्म्म उपादाय नरकादियातनास्थानेषु उत्पद्यते; ततः कथञ्चिद्वृत्त्य अवाप्य च अशेषक्लेशव्रातघ्नं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिः तत् तद् आरभते येन येनाऽधोऽधो व्रजति, संसारान्नोन्मज्जतीति अयं लोकाचारः, तं ज्ञात्वा । * आचा०सू०१०८, पृ०२८५ [सू० ] मायी पमायी पुरेति गब्धं । [ चू० ] मायी पमाती य= मायिप्पमाति, अहवा मायी णियमा पमादी [ वृ० ] मध्यग्रहणाच्च आद्यन्तयोः ग्रहणम्, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान् । * आचा०सू०१०९, पृ०२८६ [सू० ] जे पज्जवजातसत्थस्स खेतण्णे...... [ चू० ] तत्थ पज्जवा दव्वाणि चेव, भणितं च १२ 'कइविहा णं भंते ! पज्जवा पण्णत्ता ?" [ व्या० प्रज्ञा०२५।५।७४७, प्रज्ञा० सू०५।४३८ ] [ वृ० ] शब्दादीनां विषयाणां पर्यवा: - विशेषाः । [चू०] तेसिं च विसयाणं अराग-दोसा सत्थं, जो तस्स विसयपज्जवसत्थस्स खेयण्णो ।
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy