SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 317 ...इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खइ, एगे पुरिसे णोकिरियमाइक्खइ, जे य पुरिसे किरियमाइक्खइ, जे य पुरिसे णोकिरियमाइक्खइ, दो वि ते पुरिसा तुल्ला एगट्ठा कारणमावण्णा।।41 420. उपासकदशा, 6.28 गोसालस्स मंखलीपुत्तस्स धम्म पण्णत्ती-नत्थि उट्ठाणे इ वा पुरिसंक्कार-परक्कमे इ वा, नियता सव्वभावा,...। 421. सूत्रकृतांग, II.1.42-44 बाले पुण एवं विप्पडिवेदेति कारणमावण्णे। अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, अहमेयमकासि । परो वा जं दुक्खइ वा सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा, परो एयमकासि। एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावण्णे।।42 मेहावी पुण एवं विप्पडिवेदेति कारणमावण्णे ...णो अहं एयमकासि। ...एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावण्णे।।43 से बेमि-पाईणं वा पडीणं वा उदीणं वा दाहिणं वा जे तसथावरा पाणा ते एवं संघायमागच्छति, ते एवं विप्परियायमावज्जंति, ते एवं विवेगमागच्छंति, ते एवं विहाणमागच्छंति, ते एवं संगइयंति उवेहाए।।44 422. दीघनिकाय, I.2.168, पृ. 59 मक्खलि गोसालो में एतदवोच-'नत्यि, महाराज, हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय। अहेतू अपच्चया सत्ता संकिलिस्सन्ति। नत्यि हेतु, नत्थि पच्चयो सत्तानं विसुद्धिया। अहेतू अपच्चया सत्ता विसुज्झन्ति। नत्यि अत्तकारे, नत्थि परकारे, नत्थि पुरिसकारे, नत्यि बलं, नत्थि विरियं, नत्यि पुरिसथामो, नत्यि पुरिसपरक्कमो। सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अविरिया नियतिसंगतिभावपरिणता, छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ति। 423. सूत्रकृतांगवृत्ति, पृ. 59 सम्यक् स्वपरिणामेन गतिः यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संङ्गतिनिर्यतिस्तस्यां भवं सांङ्गतिकं, यतश्चैवं न पुरूषकारादि कृत सुख दुःखादि अतस्तत्तेषा प्राणिनां नियतिकृतं सांङ्गतिकमित्युच्यते। 424. नंदीचूर्णि, पृ. 72-73 (प्राकृत ग्रन्थ परिषद्, अहमदाबाद प्रकाशन) जम्हा ते सर्व त्र्यात्मकं इच्छंति, जहाँ-जीवो, अजीवो, जीवाजीवश्च, लोए अलोए लोयालोए संते असंते संतासंते एवमादि। 425. सूत्रकृतांगवृत्ति, पृ. 393 स एवं गोशालकमतानुसारी त्रैराशिक निराकृतः। पुनः अन्येन प्रकरणेन आह।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy