SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 315 टिप्पण (Notes & References) सप्तागाराण्यसंकल्पितानि चरेभिक्षाम् ।।। विधूमे सन्नमुसले।।8 एक शाटीपरिहितः ।। अजिनेन वा गोब्रलूनैस्तुणेरवस्तृतशरीरः ।।10 स्थण्डिलशायी।11 अनित्यां वसतिं वसेत् ।।12 सूत्रकृतांग, I.1.1.14 जे ते उ वाइणो एवं लोए तेसिं कुओ सिया? तमाओ ते तमंजंति मंदा आरंभणिस्सिया।। 404. सूत्रकृतांगनियुक्ति, गाथा-34 को वेएइ? अकयं, कयनासो, पंचहा गई नत्थि। देवमणुस्सगयागइ जाइ सरणाइ याणइं च।। 405. सांख्यकारिका, 62 तस्मान्न बध्यते नापि मुच्यते, नाऽपि संसरति कश्चित्। संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः।। 406. सूत्रकृतांगवृत्ति, पृ. 31 ...सांख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजित्व-पंचरात्रोपदेशानुसारयमनियमाद्यनुष्ठानं तथा-पंचविंशतितत्त्वज्ञो, यत्र तत्राश्रये रतः। जटी मुण्डी शिखी वापी मुच्यते नात्र संशयः । इत्यादि सर्वमपार्थकमाप्नोति 407. सूत्रकृतांग, II.1.28-29 से किणं किणावेमाणे, हणं घायमाणे, पयं पयावेमाणे, अवि अंतसो पुरिसमवि विक्किणित्ता घायइत्ता, एत्थं पि जाणाहि णत्थित्थ दोसो।28 ते णो एवं विप्पडिवेदेति, तं जहा-किरिया इ वा अकिरिया इ वा सुकडे इ वा दुक्कडे इ वा कल्लाणे इ वा पावए इ वा साहू इ वा असाहू इ वा सिद्धी इ वा असिद्धी इ वा णिरए इ वा अणिरए इ वा। एवं ते विरुवरुवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए।29 408. सूत्रकृतांगवृत्ति, पृ. 37-38 नासतो जायते भावो, नाभावो जायते सतः ... सर्वपदार्थनित्यत्वाऽभ्युपगमे कर्तृत्वपरिणामो न स्यात, ततश्चात्मनोऽकर्तृत्वे कर्मबंधाभावस्तदभावाच्च को वेदयति न कश्चित्सुख दुःखादिकमनुभवतीत्यर्थः एवं चरति कृतनाशः ... । 409. सूत्रकृतांगवृत्ति, पृ. 38 तस्मात्सर्वपदार्थानां कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वं सदसत्कार्यवादश्चेत्यवधार्य, तथा चाभिहितम्।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy