SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 389. कल्पसूत्रटीका, सूत्र 9 की टीका षष्टितंत्र कापिल शास्त्रम, तत्र विशारदः पण्डितः 309 390. सूत्रकृतांग, II. 6.46-47 ओवि धम्मम्म समुट्ठियामो अस्सिं सुठिच्चा तह एस कालं । आयारसीले बुइएह णाणे ण संपरायम्मि विसेसमत्थि । ।46 अव्वत्तरूवं पुरिसं महंतं सणातणं अक्खयमव्वयं च । सव्वे भूसु वि सव्वओ से चंदो व ताराहिं समत्तरूवे ।।47 391. सूत्रकृतांग, II. 6.48 एवं ण मिज्जति ण संसरति ण माहणा खत्तिय वेस पेसा । कीडा य पक्खी य सरीसिवा य णरा य सव्वे तह देवलोगा । । 392. भगवती, 2.1.24,31 तत्थ णं सावत्थीए नयरीए गद्दभालस्स अंतेवासी खंदए नामं कच्चायणसगोत्ते परिव्वायगे परिवसइ-रिव्वेद -जजुव्वेद सामवेद - अहव्वणवेद - इतिहास-पंचमाणं निघंटुछट्ठाणं चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए धारए पारए सडंगवी सट्ठितंतविसारए, संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे, अण्णेसु य बहुसु भण्णएसु परिव्वायएस य नयेसु सुपरिनिट्ठिए या वि होत्था । । तणं तस्स खंदयस्स कच्चायणसगोत्तस्स बहुजणस्स अंतिए एयमट्ठे सोच्चा निसम्म इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तं गच्छामि णं समणं भगवं महावीरं वंदामि नम॑सामि । सेयं खलु मे समणं भगवं महावीरं वंदित्ता नमसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्ता इमाई च णं एयारूवाइं अट्ठाई हेऊई पसिणाइं कारणाइं वागरणाई पुच्छित्त त्ति कट्टु एवं संपेहेइ, संपेहेत्ता जेणेव परिव्वायगावसहे तेणेवउवागच्छइ, उवागच्छित्ता तिदंडं च कुडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छण्णालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ य धाउरत्ताओ य गेण्हइ, गेण्हित्ता परिव्वायागावसहाओ पडिनिक्खमइ, पडिनिक्खमित्ता तिदंड - कुंडियकंचणिय-करोडियभिसिय- केसरिय छण्णालय - अंकुसय- पवित्तय गणेत्तियहत्थगए, छत्तोवाहणसंजुत्ते, धाउरत्तवत्थपरिहिए सावत्थीए नयरीए मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कयंगला नयरी, जेणेव छत्तपलासए चेइए, जेणेव समणे भगवं महावीरे, तेणेव पहारेत्थ गमणाए । । 393. भगवती, 11.12.186,197 तेणं कालेणं तेणं समएणं आलभिया नामं नगरी होत्या... तत्थ... पोग्गले नामं परिव्वायए रिउव्वेद - जजुव्वेद जाव बंभण्णएसु परिव्वायएसु य नएसु सुपरिनिट्ठिए छट्ठछट्टेणं
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy