SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 308 जैन आगम ग्रन्थों में पञ्चमतवाद 376. गीता, 2.21, 3.27 वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥2.21 प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहंकारविमूढात्मा कर्ताहमिति मन्यते।।3.27 377. सूत्रकृतांग, I.1.1.15-16 संति पंच महब्भूया इहमेगेसि आहिया। आयछट्ठा पुणेगाहु आया लोगे य सासए।।15 दुहओ ते ण विणस्सति णो य उप्पज्जए असंसब्वेवि सबहा भावा णियतीभावमागया।।16 378. सूत्रकृतांगनियुक्ति, गाथा 29 ...आतच्छट्ठो... 379. सूत्रकृतांगवृत्ति, पत्र-24 एकेषां वेदवादिनां सांख्यानां शैवाधिकारिणाञ्चेतद् आख्यातम्। 380. दीघनिकाय, I.2.174 (देखें-मूल नं. 200) 381. सूत्रकृतांग, II.1.27 आयछट्ठा पुण एगे एवमाह-सतो णत्थि विणासो, असतो णत्थि संभवो। एताव ताव जीवकाए, एताव ताव अस्थिकाए, एताव ताव सव्वलोए, एतं मुंह लोगस्स करणयाए, अवि अंतसो तणमायमवि।। 382. उदान, 146 संति अनेके समणब्राह्मणा एव वादिनो एवंदिट्ठिनो-सस्सतो अत्ता च लोको। 383. गीता, 2.16, 23-24 नासतो विद्यतो भावो, नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।। 2.23-24 (देखें-मूल नं. 202) 384. सांख्यकारिका,9 असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात्। शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम्।। 385. गीता, 10.26 गंधर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः। 386. श्वेताश्वतरोपनिषद् 5.2 सांख्यस्य वक्ता कपिलः परमर्षिः पुरातनः। हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः।। 387-I. अनुयोगद्वार, 2.49, एवं 9.548, II. नंदी, 4.67 (देखें-मूल नं. 93) 388. कल्पसूत्र, 9 पृ. 47 (सि.प्र.) सद्वितंतविसारए
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy