SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 306 जैन आगम ग्रन्थों में पञ्चमतवाद आकारने ठितत्ता यथाठितं, यथाठितत्ता च यथापणिहितं कायं 'अत्थि इमस्मिं काये पथवीधातु...पे. ...वायोधातू' ति एवं धातुसो पच्चवेक्खति ।..... यथा गोघातकस्स गाविं पोसेन्तस्स पि आघातानं आहरन्तस्स पि आहरित्वा तत्थ बन्धित्वा ठपेन्तस्स पि वधेन्तस्स पि वधितं मतं पस्सन्तस्स पि तावदेव गावी ति सञ्ञ न अन्तरधायति, याव न पदालेत्वा बिलसो न विभजति । विभजित्वा निसिन्नस्स पन गावीसञ्ञ अन्तरधायति, मंससञ्ञा पवत्तति । नास्स एवं होति - "अहं गावं विक्किणामि, इमे गाविं हरन्ती" ति । अथ ख्वस्स - " अहं मंसं विक्किणमि, इमे पि मंसं हरन्ति” च्चेव होति । एवमेव इमस्सापि भिक्खुनो पुब्बे बालपुथुज्जनकाले गिहिभूतस्स पि पब्बजितस्स पि तावदेव सत्तो ति वा पोसो ति वा पुग्गलो तिवा सञ्ञा न अन्तरधायति, याव इममेव कायं यथाठितं यथापणिहितं घनविनिब्भोगं कत्वा धातुसो न पच्चवेक्खति । धातुसो पच्चवेक्खतो पन सत्तसञ्ञा अन्तरधायति, धातुवसेनेव चित्तं सन्तिट्ठति । 364. सूत्रकृतांग, I. 1.1.19 अगारमावसंता वि आरण्णा वा वि पव्वया । इमं दरिसणमावण्णा सव्वदुक्खा विमुच्चति । । 365. सूत्रकृतांग, I.1.1.20-27 तेणाविमं तिणच्चा णं ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं ण ते ओहंतराऽऽहिया ।।20 ...ण ते संसारपारगा । 121 ...ण तें गभस्स पारगा । 122 ...ण ते जम्मस्स पारगा । 123 ...ण ते दुक्खस्स पारगा । 124 ...ण ते मारस्स पारगा । 125 णाणाविहाइं दुक्खाइं अणुहवंति पुणो पुणो । संसारचक्कवालम्मि वाहिमच्चुजराकुले।।26 उच्चावयाणि गच्छंता गब्भमेस्संतणंतसो । णायपुत्ते महावीरे एवमाह जिणोत्तमे । 127 त्ति बेमि ।। 366. सूत्रकृतांगवृत्ति, पृ. 44-45 अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तुः सर्वात्मना नष्टत्वात् क्रियाफलेन संबंधाभावादवसेयम् ।...क्रियाफलवतोश्च क्षणयोरत्यन्तासंगतेः कृतनाशाकृताभ्यागमापत्तिरिति । 367. सूत्रकृतांगवृत्ति, पृ. 46 एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी, भूतेभ्यः कथंचिदन्य एव शरीरेण सहान्योऽन्यानु- वेधादनन्योऽपि तथा सहेतुकोऽपि नारकतिर्यङमनुष्यामरभवो - पादानकर्मणा तथा तथा विक्रियमाणत्वात् पर्यायरूपतयेति । तथाऽऽत्म्स्वरूपाप्रच्युतेर्नित्यवाद - हेतुकोऽपीति ।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy