SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 305 तत्थ यं किञ्चि सीतादिहि रुप्पनल्खणं धम्मजातं, सबं तं एकतो कत्वा रूपखंधो ति वेदितब्बं ।19 तदेतं रुप्पनलक्खणेन एकविधं पि भूतोपादायभेदतो दुविधं ।20 य किञ्चि वेदयतिलक्खणं...वेदनाक्खंधो वेदितव्वो। ...यं किञ्चि सज्ञानलक्खणं, सञखंधो वेदितब्बो। 358. संयुत्तनिकाय, V.10.6 (बौ.भा.वा.प्र.) यथा हि अंगसम्भारा, होति सद्दो रथो इति। एवं खन्धेसु सन्तेसु, होति सत्तो ति सम्मुति' ति।। 359. कथावत्थुपालि, 1.1.91, 92 .........तं जीवं तं सरीरं ति? हेवं वत्तव्वे....। अनं जीवं असं सरीरं? नहेवं वत्तव्वे....... ।। 360. सूत्रकृतांग,I.1.1.18 पुढवी आऊ तेऊ य तहा वाऊ य एगओ। चत्तारि धाउणो रूवं एवमाहंसु जाणगा।।18 361. सूत्रकृतांगवृत्ति, पृ. 18 तथाऽपरे बौद्धाश्चातुर्धातुकमिदं ... 362-I. मज्झिमनिकाय, भाग-3, पृ.153, सूत्रकृतांग, पृ. 37 पर उद्धृत, ब्या.प्र. "...पुन च परं, भिक्खवे, भिक्खु, इममेव कायं यथाठितं, यथापणिहितं धातुसो पच्चवेक्खति-अत्थि इमस्मिं काये पथवी धातु, आपो धातु, तेजोधातु, वायुधातु ति।" II. विसुद्धिमग्ग, खन्धनिद्देस, III.14.20 (बौ.भा.वा.प्र.) "...तत्थ भूतरूपं चतुब्बिधं-पथवीधातु, आपोधातु, तेजोधातु वायोधातु ति।" III. सूत्रकृतांगवृत्ति, पृ. 18 पृथिवी धातुरापश्च धातुस्तथा तेजो वायुश्चेति धारकत्वात्पोषकत्वाच्च धातुत्वमेषाम् 'एगओ' त्ति, यदैते चत्वारोऽप्येकाकारपरिणति विभ्रति कायाकारतया तदा जीवव्यपदेश मश्नुवते। 363. विसुद्धिमग्ग, समाधिनिद्देस, भाग-2, पृ. 226-228, (बौ.भा.वा.प्र.) भिक्खवे, दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा चतुमहापथे बिलसो विभजित्वा निसिनो अस्स; एवमेव खो, भिक्खवे, भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवक्खति-अत्थि इमस्मि काये पथवीधातु आपोधातु तेजोधातु वायोधातु। तस्सत्थो-यथा छेको गोघातको वा तस्सेव वा भत्तवेतनभतो अन्तेवासिको गाविं बधित्वा विनिविज्झित्वा चतस्सो दिसा गतानं महापथानं वेमज्झट्ठानसङ्घखाते चतुमहापथे कोट्ठासं कत्वा निसिनो अस्स; एवमेव भिक्खु चतुनं इरियापथानं येन केनचि
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy