________________
252.
टिप्पण (Notes & References)
289 पिडग्गहेण वा कंबलेण वा पायपुंछणेण वा। तत्थेगे पूयणाए समाउटिंसु, तत्थेगे पूयणाए णिकाइंसु।।30 पुव्वामेव तेसिं णायं भवइ-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो, पावं कम्मं णो करिस्सामो समुट्ठाए। ते अप्पणा अप्पडिविरिया भवंति। समयाइयंति, अण्णे वि आइयाति, अण्णं पि आइयंतं समणुजाणति। एवामेव ते इथिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववण्णा लुद्धा रागदोसवसट्टा। ते णो अप्पाणं समुच्छेदेंति, णो परं समुच्छेदेंति, णो अण्णाई पाणाइं भूयाइं जीवाई सत्ताइं समुच्छेदेति । पहीणा पुव्वसंजोगा आरियं मग्गं असंपत्ता-इति ते णो हव्वाए
णो पाराए, अंतरा कामभोगेसु विसण्णा। ....31 251. सूत्रकृतांगनियुक्ति, गाथा 33
पञ्चण्डं संजोए अण्णगुणाणं च चेयणादिगुणो। पंचेंदियठाणाणं ण अण्णमुणितं मुणति अन्नो।। सूत्रकृतांगवृत्ति, पृ.12 चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि तथाहि-आधारकाठिन्यगुणापृथिवी, द्रवगुणाआपः, पक्तृगुणंतेजः, चलनगुणोवायुः,अवगाहदानगुणमाकाशमिति यदिवा प्रागभिहिता गन्धादयः पृथिव्यादीनामेकैक परिहान्याऽन्येगुणश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि।...चैतन्यगुण साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावान्न तत्समुदायाच्चैतन्याख्योगुणः सिद्ध्यतीति । प्रयोगस्त्वत्र-भूतसमुदायः स्वातन्त्र्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्यख्योगुणोऽस्तीति साध्योधर्मःपृथिव्यादीनामन्यगुणत्वात्, यो योऽन्य गुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पति भवतीति। .... तेषां चयानि स्थानानि उपादानकारणानि तेषामाचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति। इन्द्रियाणाञ्चामूनिस्थानानि, तद्यथा श्रोत्रेन्द्रियस्याकाशं सुषिरात्मकत्वात्, घ्राणेन्द्रियस्य पृथिवीतदात्मकत्वात् चक्षुरिन्द्रियस्य
तेजस्तद्रूपत्वात्, एवं रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्यवायुरिति। 253. सूत्रकृतांगवृत्ति, पृ. 12-13
यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते कथं तर्हि मृत इति व्यपदेश इत्याशंकयाह अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यां तदूर्ध्वं तेषामन्यतमतस्य विनाशोऽपगमो वायोस्तेजसश्चोभयो ; देहिनो देवदत्ताख्यस्य विनाशोऽपगमो भवति ततश्च मृत इति व्यपदेशः प्रवर्तते न पुनर्जीवापागम इति। ....मृतकायेऽपि पृथिव्यादीनां भूतानां सद्भावात् ... भूतसमुदायमात्रेण चैतन्यार्विभावः पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपि चैतन्यानुपलब्धः।'
"असता