SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ जैन आगम ग्रन्थों में पञ्चमतवाद 288 246. महाभारत, शांतिपर्व, 179.1-3, 8-12 यदि प्राणायते वायुर्वायुरेव विचेष्टते । श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः।।1 भाव आग्नेयो वन्हिना पच्यते यदि । अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः । 12 जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते । वायुरेव जहात्येनमूष्मभावश्च नश्यति ।।3 नश्यन्त्यापो ह्यनाहाराद्वायुरूच्छवासनिग्रहात् । नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् । 18 व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते । पीडितेऽन्यतरे ह्येषां संघातो याति पञ्चधा । 19 तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति । किं वेदयति वा जीवः किं शृणोति ब्रवीति वा ।।10 एषा गौः परलोकस्थं तारयिष्यति मामिति । यो दत्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ।।11 गोश्च प्रतिग्रहीता च दाता चैव समं यदा । इहैव विलयं यान्ति कुतस्तेषां समागमः । ।12 247. कामसूत्र, 1.2.29-30 इति लोकायतिकाः न धर्मांश्चरेत्। एष्यत्फलत्वात् । सांशयिकत्वाच्च । को ह्यबालिशो हस्तगतं परगतं कुर्यात् । वरमद्य कपोतः श्वो मयूरात् । वरं सांशयिकान् निष्कादसांशयिकः कार्षापणः । । 248. अर्थशास्त्र, 1.1 सांख्यं योगः लोकायतं चेत्यान्वीक्षिकी । 249. सूत्रकृतांग, II. 1. 28-29 से किणं किणावेमाणे, हणं घायमाणे, पयं पयावेमाणे, अवि अंतसो पुरिसमवि विक्कणित्ता घायइत्ता, एत्थं पि जाणाहि णत्थित्थ दोसो । ते णो एवं विप्पडिवेदेंति, तं जहा - किरिया इ वा अकिरिया इ वा सुकडे इ वा दुक्कडे इ वा कल्लाणे इ वा पावए इ वा साहू इ वा असाहू इ वा सिद्धी इ वा असिद्धी इ वा णिरए इवा अणिरए इ वा । एवं ते विरुवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए । 250. सूत्रकृतांग, II. 1. 30-31 एवं ते अणारिया विप्पडिवण्णा ( मामगं धम्मं पण्णवेंति ?) तं सद्दहमाणा तं पत्तियमाणा तं माणा साधु सुक्खाते समणे ति! वा माहणे ति! वा । कामं खलु आउसो ! तुमं पूययामो, तं जहा - असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy