SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 265 टिप्पण (Notes & References) मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खुभूए, सव्वकज्जेसु सव्वभूमियासु लद्धपच्चए विइण्णवियारे रज्जधुरचिंतए यावि होत्था, सेणियस्स रण्णो रज्जं च रटुं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अंतेउरं च सयमेव समुपेक्खमाणे विहरइ।।16 II. निरयावलिका, 1.31 तस्स णं सेणियस्स रण्णो पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्थासुमालपाणियाए, जाव सुरूवे साम-दाम-दण्ड-भेय उवप्पयाण-अत्थसत्थ-ईहामइ विसारए, जहा चित्तो जाव रज्जुधुराए चिंतए यावि होत्था। 148. अर्थशास्त्र, 1.10.5 इन्द्रस्य हि मंत्रिपरिषदृषीणां सहस्रम्। तच्चक्षुः । तस्मादिदं द्वयक्षं सहस्राक्षमाहुः । 149. स्थानांग, 7.68 ...रण्णो...चक्केवट्टिस्स सत्त पंचिदियरतणा पण्णता...पुरोहितरयणे, ...। 150. विपाकश्रुत, I.5.14-15 तए णं से महेसरदत्ते पुरोहिए जित्तसत्तुस्स रण्णो रज्जबलविवड्डणट्ठयाए कल्ला कल्लिं एगमेगं माहणदारयं, एगमेगं खत्तियदारयं, एगमेगं वइस्सदारयं, एगमेगं सुद्ददारयं गिण्हावेइ, गिण्हावेत्ता तेसिं जीवंतगाणं चेव हिययउंडए गिण्हावेइ, गिण्हावेत्ता जियसत्तुस्स रण्णो संतिहोमं करेइ। तए णं से महेसरदत्ते पुरोहिए अट्ठमीचाउद्दसीसु दुवे-दुवे माहण-खत्तिय-वइस्स-सुद्दे, चउण्हं मासाणं चत्तारि-चत्तारि, छण्हं मासाणं अट्ठ-अट्ठ संवच्छरस्स सोलस सोलस। जाहे जाहे वि य णं जियसत्तू राया परबलेण अभिजुज्जइ, ताहे ताहे वि य णं से महेसरदत्ते पुरोहिए अट्ठसयं माहणदारगाणं, अट्ठसयं खत्तियदारगाणं, अट्ठसयं वइस्सदारगाणं, अट्ठसयं सुद्ददारगाणं पुरिसेहिं गिण्हावेइ, गिण्हावेत्ता तेसिं जीवंतगाणं चेव हिययउंडियाओ गिण्हावेइ, गिण्हावेत्ता जियसत्तुस्स रण्णो संतिहोमं करेइ । तए णं से परबले खिप्पामेव विद्धंसेइ वा पडिसेहिज्जइ वा। 151. उपासकदशा, 1.33 ....कूडलेहकरणे 152. भगवती, 7.9.174-175 ...उदाइं हत्थिरायं पडिकप्पेह, हय गय-रह-पवरजोहकलियं चाउरंगिणिं सेणं सण्णाहेह,.. जाव भीमं संगामियं अओझं उदाइं हत्थिरायं पडिकप्पेंति, हय-गय रह पवरजोहकलियं चाउरंगिणिं सेणं... 153. निरयावलिका, 1.116 ...कुणियस्स रण्णो आणत्ती चेडगस्स रण्णो वामेणं पाएणं पायपीढं अक्कमइ, अक्कमित्ता आसुरुत्ते कुंतग्गेण लेहं पणावेइ,
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy