SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 264 जैन आगम ग्रन्थों में पञ्चमतवाद 144. ज्ञाताधर्मकथा, I.19.18, 37-38 ....कंडरीयं ...पव्वइए। अणगारे जाए।18 ...कंडरीयस्स महत्थं ...विउलं रायाभिसेयं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति।।37 तए णं से पुंडरिए सयमेव पंचमुट्ठियं लोयं करेइ, सयमेव चाउज्जामं धम्म पडिवज्जइ .... 138 145. भगवती, 13.6.102, 110, 112, 119 ....से णं उद्दायणे राया सिंधूसोवीरप्पामोक्खाणं सोलसण्हं जणवयाणं, वीतिभयप्पामोक्खाणं तिण्हं तेसट्ठीणं नगरागरसयाणं महसेणप्पामोक्खाणं दसण्हं राईणं बद्धमउडाणं विदिन्नछत्त-चामर वालवीयणाणं अण्णेसिं च बहूणं राईसर तलवर माडंबिय कोडुबिय इब्भ सेट्ठि-सेणावइ... 102 सेयं खलु नियगं भाइणेज्ज केसी कुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ...तए णं से केसी कुमारे राया जाए ... उद्दायणे राया सयमेव पंचमुट्ठियं लोयं करेइं ...। 146. विपाकश्रुत, I.6.34-35 ...से नंदिसेणे कुमारे सिरिदामस्स रन्नो अंतरं अलभमाणे अन्नया कयाइ चित्तं अलंकारियं सद्दावेइ, सद्दावेत्ता एवं वयासी-'तुम्हे णं देवाणुप्पिया। सिरिदामस्स रन्नो ...अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि। तो णं अहं तुम्हें अद्धरज्जयं करिस्सामि। ...जइ णं मम सिरिदामे राया एयमढे आगमेइ, तए णं मम न नज्जइ केणइ असुभेणं कुमारेणं मारिस्सइत्ति। कटु भीए जेणेव सिरिदामे राया तेणेव उवागच्छइ... एवं खलु सामी! नंदिसेणे कुमारे रज्जे य जाव मुच्छिए इच्छइ तुम्मे जीवियाओ ववरोवित्ता सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए। ...एएणं विहाणेणं वज्झं आणवेइ। 147-I. ज्ञाताधर्मकथा, I.1.15-16 ...सजशावय पुखर चिंततो अत्थई नरवतिं च वयहारनीति कुसलो अमच्चो एयारिसो अहवा।।15 ...णं सेणियस्स पुत्ते...अभए नाम कुमारे होत्था...साम-दंड-भेय-उवप्पयाणनीतिसुप्पउत्त नय-विहण्णू ईहा-वूह-मग्गण-गवेसण अत्थसत्थ-मइविसारए, उप्पत्तियाए वेणइयाए कम्मयाए पारिणाभियाए-चउब्विहाए बुद्धीए उववेए, सेणियस्स रण्णो बहूसु कज्जेसु य (कारणेसु य?) कुडुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे, मेढी पमाणं आहारे आलंबणं चक्खू,
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy