SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 253 101-I. आचारचूला, 1.42 ...वायण-पुच्छण-परियट्टणाणुपेह-धम्माणु-ओगचिंताए। II. स्थानांग, 5.220 पंचविहे सज्झाए पण्णते, तं जहा-वायणा, पुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा। III. उत्तराध्ययन, 30.34 वायणा पुच्छणा चेव तहेव परियट्टणा। अणुप्पेहा धम्मकहा सज्झाओ पंचहा भवे।। IV. तत्त्वार्थसूत्र, 9.25 वाचनाप्रच्छनानुप्रेक्षाम्नायधर्मोपदेशाः। 102. नंदी, 4.127 मूअं हुंकारं वा, बाढक्कार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं परिणि? सत्तमए।। 103. ज्ञाताधर्मकथा, I.1.84 तए णं तं मेहं कुमारं अम्मापियरो साइरेगट्ठवासजायगं चेव सोहसि तिहिकरण-मुहतसि कलायरियस्स उवणेति। 104. ज्ञाताधर्मकथा, I.1.86 ....कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेइ सिक्खावेइ...। 105-I. ज्ञाताधर्मकथा, I.1.87 तए णं मेहस्स कुमारस्स अम्मापियरो तं कलायरियं महुरेहिं वयणेहिं विउलेण य वत्थ-गंध-मल्लालंकारेणं सक्कारेंति सम्माणेति, सक्कारेत्ता सम्माणेत्ता विउलं जीवियारिहं पीइदाणं दलयंति, दलइत्ता पडिविसज्जेंति।। II. अन्तकृद्दशा, III.1.9, राजप्रश्नीय, 808 (व्या.प्र.) तए णं तस्स दढपइण्णस्स अणीयसकुमारस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं, असण-पाण-खाइम-साइमेणं वत्थ गंध-मल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति, विउलं जीवियारिहं पीइदाणं दलइस्संति, दलइत्ता पडिविसज्जेहिति।। 106. आपस्तम्बधर्मसूत्र, I.1.13-17 तस्मिंश्चेव विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः।। यस्माद्धर्मानाचिनोति स आचार्यः तस्मै न द्रुह्येत्कदाचन स हि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म।। 107. महाभारत, शान्तिपर्व, 326.22 न विनागुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः।
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy