________________
252
जैन आगम ग्रन्थों में पञ्चमतवाद
. II. समवायांग, 29.1
एगूणतीसइविहे पावसुयपसंगे णं पण्णत्ते तं जहा-भोमे उप्पाए सुमिणे अंतलिक्खे अंगे सरे वंजणे लक्खणे। भोमे तिविहे पण्णत्ते, तं जहा-सुत्ते वित्ती वत्तिए, एवं एक्केक्कं तिविहं।
विकहाणुजोगे विज्जाणुजोगे मंताणुजोगे जोगाणुजोगे अण्णतित्थियपवत्ताणुजोगे। 97. नंदी, 4.65
से किं तं सम्मसुयं। सम्मसुयं-जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदंसणधरेहि तेलोक्कचहिय- महिय-पूइएहिं तीयपडुप्पण्णमणागयजाणएहिं सव्वण्णूहि सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तं जहा-आयारो सूयगडो ठाणं समवाओ वियाहपण्णत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणाई
विवागसुयं दिट्ठिवाओ।। 98. नंदी, 4.67
अहवा चावत्तरिकलाओ चत्तारि य वेया संगोवंगा। एयाई मिच्छदिहिस्स मिच्छत्तपरिग्गहियाई मिच्छसुयं। एयाइं चेव सम्मदिहिस्स सम्मत्त-परिग्गहियाइं सम्मसुयं । अहवा मिच्छदिट्ठिस्स वि एयाइं चेव सम्मसुयं। कम्हा? सम्मत्तहेउत्तणओ। जम्हा ते मिच्छदिट्ठिया तेहिं चेव समएहिं चोइया समाणा सपक्खदिट्ठिओ चयंति। सेत्तं
मिच्छसुयं। 99. अनुयोगद्वारहारिभद्रीयवृत्ति, पृ. 26
अध्ययनार्थकथनविधिरनुयोगः। 100-I. नंदी, 5.127
सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसओ भणिओ।
तइओ य निरवसेसो, एस विही होइ अणुओगे।। II. बृहत्कल्पभाष्य, 209, 213 वृत्ति
सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसओ भणिओ। तइओ य निरवसेसो, एस विही होइ अणुओगे।। निरवयवो न हु सक्को, सयं पगासो उ संपयंसेउ। कुंभजले वि हु तुरिउज्झियम्मि न हु तिम्मए लिटू।। द्वितीयस्यां परिपाट्यां 'नियुक्तिमिश्रितः' पीठिकया सूत्रस्पर्शिकनियुक्त्या च समन्वितः ...तृतीयस्यां परिपाट्यामनुयोगो निरवशेषो वक्तव्यः, पद-पदार्थ-चालना-प्रत्यवस्थानादिभिः सप्रपञ्चं समस्तं कथयितव्यमिति भावः। एष विधिरनुयोगे ग्रहणधारणादिसमर्थान् शिष्यान् प्रति वेदितव्यः।...