________________
3.
सन्दर्भ ग्रन्थ : 1. इह यत् क्रियते कर्म, तत्परत्रोपसृज्यते।
कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ मता।। (महाभारत- 3/261/35) गायन्ति देवाः किल गीतिकानि, धन्यास्तु ते भारतभूभिभागे। स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्।। (विष्णुपुराण, 2/3/24) अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः। यैर्जन्म लब्धं नृषु भारताजिरे, मुकुन्दसेवौपयिकं स्पृहा हि नः।। (भागवत, 5/19/2) तुलना- दुल्लहे खलु माणुसे भवे (उत्तरा. 10/4)।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। (ईशोपनिषद्- 2, यजुर्वेद 40/2) 4. आम्नायस्य क्रियार्थत्वात् (मीमांसासूत्र- 1/21)। 5. न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्। (गीता- 3/5)
शरीरयात्राऽपि च ते, न प्रसिद्ध्येदकर्मणः। (गीता-3/8) 6. किरातार्जुनीय काव्य (भारवि) 7. अनिर्दिष्टफलं सर्वं न प्रेक्षापूर्वकारिभिः।
शास्त्रमाद्रियते, तेन वाच्यमग्रे प्रयोजनम्।। (प्रमेयकमलमार्तण्ड, प्रारम्भ-प्रकरण) 8. न चार्थक्रियाभेदोऽपि भेदमुत्पादयति, एकस्यापि नानार्थक्रियादर्शनात्, यथैक एव वन्हिः
दाहकः, पाचकः प्रकाशकश्चेति (सांख्यतत्त्वकौमुदी, का. 9)। 9. महाभारत, 12/75/29 10. कर्मैव गुरुरीश्वरः (भागवत पुराण, 10/24/17)। तुलना: कम्मसच्चा हु पाणिणो (उत्तरा.
7/20)। 11. यः क्रियावान् स पण्डितः (महाभारत, 3/313/110)। न च क्रियाभिर्न तपोभिरुग्रैः
(गीता-11/48)। आत्मक्रीड: आत्मरतिः क्रियावान् (मुंडक उपनिषद्-3/1/4)। 12. संसरणं संसार: परिवर्तनमित्यर्थः (सर्वार्थसिद्धि, 2/10)। संसरन्ति अनेन चतसृषु गतिषु
इति संसार: (धवला-13/5,4,17/44)। गच्छति संसरति इति जगत् (कोश)। स्थितिजनननिरोधलक्षणं चरमचरं च जगत् प्रतिक्षणम् (स्वयंभूस्तोत्र- 114)। एवं जं संसरणं णाणादेहेसु होदि जीवस्स। सो संसारो भण्णदि मिच्छकसाएहिं जुत्तस्स। (स्वामी कार्तिकेय-कृत द्वादशानुप्रेक्षा,
32-33)। 13. (क) आत्मनं रथिनं विद्धि, शरीरं रथमेव तु (कठोप. 3/3)।
(ख) उत्तराध्ययन- 23/73 (सरीरमाहु नावत्ति)। 14. अहं ममेत्यसद्ग्रहः करोति कुमतिर्मतिम्।
तदर्थं कुरुते कर्म यबद्धो याति संसृतिम्।। (भागवत- 3/31/30-31)। 15. अर्थे त्यविद्यमानेऽपि संसृतिर्न निवर्तते। मनसा लिंगरूपेण स्वप्ने विचरतो यथा (भागवत- 4/29/35)॥
XXII