SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 194.स्थानांग वृत्ति, पत्र; 39 195.वही; 2/60 टीका जीवमजीवं वा विदारयति स्फोटयतीति, अथवा जीवमजीवं वाऽऽमान भाषेषु विक्रीणति सति द्वैभाषिको विचारयति परियच्छावेइति भणितं होति, अथवा जीवं पुरुषं वितारयति प्रतारयति वञ्चयतीत्यर्थ असद्गुणैरेतादृशः तादृस्त्वमिति,पुरूषादिविप्रतारण बुद्ध्यैव भणत्येतादृशमेतदिति यत्सा जीव वेयारणिआऽजीव वेयारणिया वा। 196.वही, वृत्ति, पत्र 39 __ आज्ञापनस्य - आदेशनस्येयाज्ञापनमेव वेत्याज्ञापनी सैवाज्ञापनिका लज्जः आदेशनमेव वेति, आनायनं वा आनायनी। 197. तत्त्वार्थवार्तिक; 6/5 पृ. 510 198.स्थानांग वृत्ति; पत्र 40 199.तत्त्वार्थवार्तिक; 6/5 200.स्थानांग वृत्ति; पत्र; 39 201. तत्त्वार्थवार्तिक; (क) शाठ्यालस्याभ्यां प्रवचनोपदिष्टविधि कर्त्तव्यतानादारः (ख) तत्त्वार्थसूत्र, 6/6 भाष्यानुसारिणी टीका 202.स्थानांग; 2/60, रागो मायालोभ लक्षणः। 203. वही, द्वेष क्रोधमान लक्षन:इति। 204. स्थानांग सूत्र; 187 की टीका वीर्यान्तराय क्षयोपशमाविर्भूत वीर्येणात्मना प्रयुज्यते-व्यापार्यत इति प्रयोगो-मनोवाक्काय लक्षणस्तस्य क्रिया-करणव्यापृतिरिति प्रयोग क्रिया, अथवा प्रयोगैः मन प्रभृतिभिः क्रियते वध्यत इति प्रयोग क्रिया। 205. वही; 2 /187 की टीका समुदाणं त्ति प्रयोग क्रिययैकरूपतया गृहीतानां कर्मवर्गणानां समितिः सम्यक् प्रकृत्ति बंधादि भेदेन देश सर्वोपघातिरूपतया च आदानं स्वीकरणं समुदान निपातपात्तदेव क्रिया-कम्मेति समुदान क्रियेति। 120 अहिंसा की सूक्ष्म व्याख्याः क्रिया
SR No.032421
Book TitleAhimsa ki Sukshma Vyakhya Kriya ke Sandarbh Me
Original Sutra AuthorN/A
AuthorGaveshnashreeji
PublisherJain Vishva Bharati
Publication Year2009
Total Pages484
LanguageHindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy