SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 8. धर्मशालायाः रक्षकः कुत्र अस्ति-धर्मशाला का चौकीदार कहाँ है ? 9. अम्बा बालिकया सह अद्य ग्रामं न गता-माता लड़की के साथ आज गाँव को नहीं गई । 10. गङ्गायाः जलम् आनयामि - गंगा का जल लाता हूँ । 11. ईश्वरस्य दया अस्ति-ईश्वर की दया है । 12. ईश्वरस्य कृपया सर्वं शुभं भवति - ईश्वर की कृपा से सब शुभ होता है । 13. तस्य शाला उत्तमा अस्ति-उसका मकान उत्तम है। 14. या कृष्णस्य सुता सा पालकस्य भार्या - जो कृष्ण की लड़की है, वह पालक की धर्मपत्नी है । 15. त्वया कस्मात् स्थानात् सा पुष्पमाला आनीता - तुम किस स्थान से वह फूलों की माला लाए हो । सरल वाक्य 1. सः तत्र तिष्ठति । 2. अहम् अत्र क्रीडामि । 3. सः पाठशालां गत्वा पुस्तकं पठति । 4. त्वं शुद्धं गङ्गाजलं पिबसि । 5. त्वं तत् स्मरसि किम् ? 6. सः स्वगृहं गत्वा अन्नं भक्षयति । 7. रामः तम् एवं वदति । 8. शृणु, इदाना हरिः दिल्लीनगरं गन्तुम् इच्छति । 9. इदानीं तत्र न गन्तव्यम् इति त्वं तं कथय । 10. नरः ग्रामं गच्छति किम् ! अथ किम् ? सः अद्य एव ग्रामं गमिष्यति । 11. चौरः धनं चोरयति । 12. पण्डितः पुस्तकं पठति । 13. धेनुः वनं गमिष्यति । 14. सा पुत्रिका पुष्पमालां करोति । 15. रामः फलं भक्षयति । 16. अद्य सा बालिका अम्बया सह वनं गता । 17. रामेण सह लक्ष्मणः वनं गतः । सीतया सह रामः वनं गतः । पादुके - जूता, खड़ाऊं । मेषः - मेढ़ा । शृणोषि - तू सुनता है । मस्तकपीडा - सिर दर्द । घटिका - घड़ी । श्रुत्वा -सुनकर । श्रुतम् - सुना । पाठ 24 शब्द वृषभ: - बैल | शृणोति - वह सुनता है, शृणोमि - सुनता हूँ । धूम्रयानम् - रेलगाड़ी । अश्वः - घोड़ा । श्रोतुम् - सुनने के लिए । स्मरणपुस्तकम् - - डायरी | 79
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy