SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सर्वः अकारान्त पुल्लिंग 'सर्व' शब्द 1. प्रथमा सब 2. द्वितीया सर्वम् संबको 3. तृतीया सर्वेण सबने (द्वारा) 4. चतुर्थी सर्वस्मै सबके लिए 5. पञ्चमी सर्वस्मात् सबसे 6. षष्ठी सर्वस्य सबका 7. सप्तमी सर्वस्मिन् सबमें इन रूपों को जानकर पाठक बहुत से वाक्य बना सकते हैं। देखिए1. सर्वः जनः अन्नं भक्षयति-सब लोग अन्न को खाते हैं। 2. सर्वं धनं तस्मै देहि-सारा धन उसको दे। 3. सर्वेण द्रव्येण सः किं करोति-सारे धन से वह क्या करता है ? 4. सर्वस्मै याचकवर्गाय मोदकान् देहि-सब भिक्षुओं को लड्डू दे। 5. सर्वस्मात् ग्रामात् जनः आगतः-सब गाँव से लोग आए हैं। 6. सर्वस्य पुस्तकस्य किं मूल्यम् अस्ति-सारी पुस्तक का क्या मूल्य है ? 7. सर्वस्मिन् ग्रन्थे धर्मः प्रतिपादितः-सारे ग्रन्थ में धर्म का प्रतिपादन किया है। इसी प्रकार निम्न सर्वनाम चलते हैंअन्यः-दूसरा। विश्वः-सब। एकः-एक। कः-कौन। पाठक इनके रूप बना सकते हैं और वाक्यों में प्रयुक्त कर सकते हैं। अब नीचे कुछ वाक्य देते हैं, जो पाठक पढ़ते ही समझ जाएँगे। 1. एकस्मिन् दिवसे अहं तस्य गृहं गतः 2. अन्यस्मिन् दिने जगदीशराजः अत्र आगतः। 3. अन्यस्य धनं न स्वीकुरु। 4. देवदत्तः सर्वं द्रव्यं तस्मै न ददाति किम् ? 5. यदि एकस्मात् ग्रामात् पुरुषः न आगतः। 6. तर्हि अन्यस्मात् ग्रामात् सः कथम् आगमिष्यति ? 7. एकस्मिन् मार्गे यथा दुःखम् अस्ति न तथा अन्यस्मिन् मार्गे अस्ति। 8. अतः अन्येन मार्गेण एव तं ग्रामं गच्छ। 9. एकेन गुरुणा एव सर्वं पुस्तकं पाठितम् । 10. अन्यस्मिन् पुस्तके सा' कथा नास्ति। 1. द्वारं पिधेहि। 2. पात्रम् इदानीं कुत्र नयसि। 3. सः मोदकम् आनंच मध्याहे भक्षयति। 4. वृक्षे मूषकं पश्य। 5. नृपतिः चौरं ताडयति। 6. यदा चौरः तत्र गमिष्यति तदा त्वम् अपि तत्र एव गच्छ। 7. यथा त्वं दुग्धं पिबसि तथा एव सः पिबति। 8. स्वर्गस्य द्वारं तेन उद्घाटितम्। 9. हरिद्वारनगरे यथा स्वादु दुग्धं भवति न तथा 1. दुःखम्-तकलीफ़। 2. पाठितम्-पढ़ाई। 3. सा-वह । 59
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy