SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ इष्टिः-यज्ञ दुर्भूत्- प्रकट हुआ दिनकरः- सूर्य्य यच्छ-दो सप्स्यसे प्राप्त करोगे रयाञ्चक्रुः- धारण किए वमिके-नवमी सत्यात्प्रभृति - बचपन से लेकर स्निग्ध-मित्र -घोड़ा अनुजः - छोटा भाई हृष्टः- संतुष्ट अनुगृहीतः - कृपा की परिवृद्धिः-उन्नति व्रतस्थः - व्रत करनेवाला विघ्नकरौ - विघ्न करनेवाले विमर्शनम् - कष्ट, दुःख कामरूपिणौ-मनमाने रूप धारण करनेवाले भवतः - आपका समास - विवरण 1. मन्त्रज्ञः - मन्त्रान् जानाति इति मन्त्रज्ञः । 2. पौरप्रियः - पौराणां (नागरिकाणां जनानां ) प्रियः इति पौरप्रियः । 3. मृषावादी - मृषा असत्यं वदतीति मृषावादी । 4. व्रतस्थः - व्रते तिष्ठतीति व्रतस्थः । 5. विघ्नकरः - विघ्नं करोतीति विघ्नकरः । 6. राजश्रेष्ठः - राज्ञां श्रेष्ठः राजश्रेष्ठः । 7. परदाररतः - परेषां दाराः परदाराः । परदारासु रतः परदाररतः । 8. दिनकरः - दिनं (दिवस) करोतीति दिनकरः । 9. पायसपूर्णा - पायसेन पूर्णा पायसपूर्णा । 10. देवनिर्मितम् - देवैः निर्मितं देवनिर्मितम् । 11. प्रजाकरम् - प्रजा करोतीति प्रजाकरः, तम् । 12. दिव्यलक्षणम्-दिव्यं लक्षणं यस्य स दिव्यलक्षणः, तम् । संक्षिप्त वाल्मीकि रामायणे बालकाण्डम् प्रथमः खण्डः सरयूतीरे कोशलो नाम स्फीतो मुदितो जनपद आसीत् । तस्मिन् स्वयं मनुना अयोध्या नाम नगरी निर्मिता । तत्र तु दशरथो नाम राजा निवसति स्म । स च राजश्रेठः रप्रियो वशी सत्याभिसन्धः पुरीं पालितवान् । इन्द्रो यथा अमरावतीम् । तस्य मन्त्रज्ञा तिज्ञाश्च अष्टौ मन्त्रिणो बभूवुः । पुरे वा राष्ट्रे वा क्वचिदपि मृषावादी नरो नासीत् । पि दृष्टः परदाररतश्च । सर्वं राष्ट्रं प्रशान्तमासीत् । 141
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy