SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 26 6. आचार्यः धर्मस्य मार्गं शिष्याय' दर्शयति- गुरु धर्म का मार्ग शिष्य के लिए दर्शाता है । 7. तस्य वासः तत्र भविष्यति - उसका वहाँ रहना होगा । 8. चौरः धनं चोरयति - चोर धन चुराता है । 9. नृपः जनान् रञ्जयति - राजा लोगों का रंजन (समाधान) करता है । 10. इन्द्रः स्वर्गस्य राजा अस्ति-इन्द्र स्वर्ग का राजा है 1 अब कुछ वाक्य नीचे देते हैं जिन्हें पाठक स्वयं समझ सकेंगे 1. पुत्रः रसं पिबति' । 2. वत्सः रथं न पश्यति । 3. सः मार्गेण न गच्छति । 4. किं सः रथेन ग्रामं न गमिष्यति । 5. यज्ञमित्रः कदा तत्र गमिष्यति । 6. रथे नृपः उपविष्टः । 7. मनुष्येण लेख लिखितः । 8. आचार्यः कदा आगमिष्यति । 9. मनुष्यः दण्डेन मूषकं ताडयति । 10. मार्गे तस्य पुस्तकं पतितम् । 11. यथा त्वं गच्छसि तथा रामकृष्णः अपि गच्छति । 12. यथा त्वं वदसि तथा सः न वदति । 13. त्वं किमर्थं फलं न भक्षयसि । 14. सः इदानीं नैव ग्रामं गमिष्यति । 15. यथा नृपः अस्ति तथा एव विप्रः अस्ति । 16. यदा आचार्यः तत्र गमिष्यति तदा एव त्वं तत्र गच्छ । 17. तस्य पुत्रः पात्रेण जलं पिबति । 18. यः पात्रेण जलं पिबति सः तस्य पुत्रः नास्ति । 19. तर्हि कः सः । 20. सः आचार्यस्य पुत्रः अस्ति । श्रवणाय -सुनने के लिए । गमनाय - जाने के लिए । क्रीडनाय - खेलने के लिए । पठसि - तू पढ़ता है। पठ - पढ़ । पानाय - पीने के लिए । भक्षणाय - खाने के लिए । पठिष्यति - वह पढ़ेगा । पठिष्यामि—मैं पढूँगा। पाठ 8 शब्द दर्शनाय - देखने के लिए। शयनाय - सोने के लिए । पठति - वह पढ़ता है। पठामि - पढ़ता हूँ । स्नानाय - स्नान के लिए । भोजनाय - भोजन के लिए । पठनाय - पढ़ने के लिए । पठिष्यसि - तू पढ़ेगा। लिख-लिख । 1. शिष्याय - शागिर्द । 2. पिबति - पीता है। 3. उपविष्टः - बैठा है । 4. लिखितः - लिखा है I 5. ताडयति - पीटता है। 6. पतितम् - गिरी है ।
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy