SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 72 (8) ततः एकेन विनीतवेषेण ऊर्ध्वदीर्घ निश्वस्य स्वप्रावारकोऽपि क्षिप्तः । मनोपरि 14 (9) तम् अहं गृहीत्वा, इमं वृत्तान्तम् आर्यायै निवेदयितुम् आगतः । ( संस्कृत पाठावली ) समास - विवरण 1. करचरणरदनेन - करः च चरणौ च रदने च (तेषां समाहारः) करचरणरदनम् न करचरणरदने । 2. नलिनपूर्णाम् - नलिनैः पूर्णाम् । 3. परिभ्रष्टदण्डकुण्डिकाभाजनम् - [ - दण्डः च कुण्डिकाभाजनं च = दण्डकुण्डिका भाजने । परिभ्रष्टे दण्डकुण्डिकाभाजने यस्मात् (यस्य वा) सः = परिभ्रष्टदण्डकुण्डिकाभाजनः .. तम् । 4. लोहदण्डः - लोहस्य दण्डः = लोहदण्डः । 5. स्वप्रावारकः - स्वस्य प्रावारकः = स्वप्रावारकः । 6. विनीतवेषः - विनीतः वेषः यस्य सः = विनीतवेषः । 7. महाकाय : - महान् कायः यस्य सः = महाकायः । एकवचन ( 8 ) पश्चात् नम्र पोशाक वाले एक ने, ऊपर लम्बा सांस लेकर, अपना ओढ़ना भी मेरे ऊपर फेंका। 1. विट् विड् सम्बोधन (हे) विट् विड् 2. विशम् (9) उसको मैं लेकर यह वृत्तान्त आपको कहने के लिए आ गया। ( संस्कृत पाठाचली) पाठ 14 शकारान्त पुल्लिंग 'विश्' शब्द 13. प्रावारकः+अपि । 14. मन + उपरि । द्विवचन विशौ (है) विशौ बहुवचन विशः (है) विश:
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy