SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 52 समास-विवरण 1. तृषार्तः - तृषया आर्तः तृषार्तः । पिपासाकुलः । 2. यूथपतिः–यूथस्य पतिः यूथपतिः। यूथनायः। 3. निमज्जनस्थानम् - निमज्जनाय स्थानं निमज्जनपस्थानम् । 4. तत्तीरावस्थिताः - तस्य तीरं तत्तीरं । तत्तीरे अवस्थिताः तत्तीरावस्थिताः । 5. अस्मत्कुलम् - अस्माकं कुलम् अस्मत्कुलम् । 6. चन्द्रसरोरक्षकाः - चन्द्रस्य सरः चन्द्रसरः । चन्द्रसरसः रक्षकाः तस्य चन्द्रसरोरक्षकाः । 7. अज्ञानम् - न ज्ञानम् अज्ञानम् । 8. वारान्तरम् - अन्यः वारः वारान्तरम्ः 9. ग्रामान्तरम् - अन्यः ग्रामः ग्रामान्तरम् । 10. देशान्तरम् - - अन्यः देशः देशान्तरम् । पाठ 10 इन्नन्तः पुल्लिंग ' करिन्' शब्द द्विवचन करिणौ (हे) (हे) "" एकवचन 1. करी सम्बोधन (हे) करिन् 2. करिणम् 3. करिणा 4. करिणे " a करिभ्याम् "1 5. करिणः "" "" 6. करिणोः 77' करिणाम् करिषु 7. करिणि "" इसी प्रकार हस्तिन् (हाथी), दण्डिन् (दण्डी), शृङ्गिन् ( सींगवाला), चक्रिन् (चक्रवाला), स्रग्विन् ( मालाधारी) इत्यादि शब्द चलते हैं । पाठक इन शब्दों को बना कर अभ्यास करें। बहुवचन करिणः 17 "" करिभिः करिभ्यः
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy