SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 42 शब्द- पुल्लिंग I अधिपतिः = राजा । भ्रातृ भाई । पतिः स्वामी । भ्रातरम् = भाई को । दुर्गः = किला । अधीशः = स्वामी, राजा । अधिकारः = हुकूमत । दीनारः = मोहर । उदन्तः = वृत्तान्त | स्वामिन् = स्वामी । बहुमानः के लिए। स्वामी । वदन् = बोलता हुआ । = बहुत सम्मान । स्वामी = स्वामिने नपुंसकलिंग = = = 1 = = पीन = मोटा-ताज़ा । अधर्मशील = अधार्मिक । कृपण: जिसका अधिकार छीना है । इतर = अन्य । गत सुप्राप्य, आसान । दुर्गगत क़िले के भीतर । दुर्विनीत कराया। क्रूर = क्रोधी, गुस्सा करनेवाला । तुष्ट में प्रवृत्त I इह = वादित्वम् = बोलना । यौवनम् = तारुण्य, जवानी । सहस्रम् तेज, चमक। आर्जवम् सरलता । तेजसा = तेज से । विशेषण सम्मुख । = - 1 = इस लोक में । अमुत्र = भेतव्यम् डरने योग्य । रक्षितव्यम् = = धातु साधित = 1 = - कंजूस । भ्रष्टाधिकार प्राप्त, गया हुआ । सुलभ नम्रतारहित । कारित खुश | अन्याय - प्रवृत्त = अन्याय = अन्य परलोक में । मह्यय् = मुझे, मेरे लिए । अग्रे = रक्षा करने योग्य । हज़ार । तेजस् क्रिया (मैं) डरता = लभते प्राप्त करता है। अपृच्छत् = पूछा ( उसने ) । बिभेमि हूं। अब्रवीत् = बोला ( वह ) । बिभेषि = = डरता है (तू) । अभाषत बोला ( वह ) । शास्ति = राज्य करता है ( वह ) । अवदत् = बोला ( वह ) । बिभेति = डरता है ( वह ) । अवदम् (मैंने कहा । अपृच्छम् (मैंने पूछा। अवदः = (तूने) कहा । अपृच्छः (तूने) पूछा। अब्रवीः (तूने ) कहा । अगच्छत् = गया ( वह ) । शास्मि 1 = (मैं) | राज्य करता हूं । = = - = =
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy