SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (ख) 1. पालनीयायै पुत्रिकायै अन्नं देहि । 2. पालनीयां पुत्रिकां पश्य । 3. पालनीयायाः पुत्रिकायाः पत्रम् आगतम् । (ग) 1. अखिलः संसारः ईश्वरेण कृतः । 2. अखिलया सेनया युद्धं कृतम् । अखिलं पुस्तकं मया पठितम् । (घ) 1. सन्तुष्टः राजा द्रव्यं ददाति । 2. सन्तुष्टं मित्रं किं करोति ? 3. सन्तुष्टा बालिका इदानीं हसति । (ङ) 1. पूजनीयः गुरुः आगतः । 2. पूजनीया माता आगता । 3. पूजनीयं ज्ञानं देहि । पाठ 37 नाम - नामवाला । कश्चिद् - कोई एक । प्रज्वाल्य - जलाकर । स्वकीय - अपना । सत्वरम् - [- जल्दी । वर्ण- रंग । सौन्दर्यम् - खूबसूरती । नित्य- हमेशा । लघु-छोटा । आहार - भोजन । नवीन- नया। प्राचीन- पुराना। आकार - शक्ल । कुरूपता - बदसूरती । वाक्य 1. गङ्गाधरः नाम कश्चिद् बालः अतीव उद्यमशीलः अस्ति- गंगाधर नामक कोई एक बालक बहुत उद्योगी है। 2. सः प्रातः एव उत्तिष्ठति, दीपं प्रज्वाल्य पुस्तकं गृहीत्वा, स्वीयं पाठं पठति - वह सवेरे ही उठता है, दीप जलाकर, पुस्तक लेकर अपना पाठ पढ़ता है । 3. यदा सः उत्तिष्ठति तदा सूर्यः अपि न उदयते - जब वह उठता है तब सूर्य भी नहीं उगता । 4. सः स्वकीयस्य पाठस्य अध्ययनं कृत्वा स्नानं करोति, स्नात्वा च नित्यं कर्म करोति-वह अपना पाठ पढ़कर नहाता है, और नहाकर नित्यकर्म (संध्या आदि) करता है। 5. पश्चाद् लघुम् आहारं भक्षयित्वा सत्वरं पाठशालां गच्छति - बाद में थोड़ा भोजन खाकर पाठशाला जाता है । 6. तत्र नवीनं पाठं गृहीत्वा स्वकीयं गृहम् आगछति - वहां नया पाठ लेकर अपने घर आता है । 7. सः कदापि मार्गे न क्रीडति - वह मार्ग में कभी नहीं खेलता । 8. अतः सर्वदा सः प्रसन्नः भवति-अतः वह हमेशा खुश रहता है 1 121
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy