________________
तसतिग पणिंदि मणुआउ-गई जिणुच्चं ति चरमसमयंतो । उदउव्वुदीरणा परमपमत्ताई सगगुणेसु ॥ १३ ॥ एसा पयडितिगुणा वेयणीयाहारजुगल थीणतिगं । मणुआउ पमत्तंता, अजोगि अणुदीरगो भगवं (भयवं) ॥ २४ ॥ सत्ता कम्माण ठिई, बन्धाईलद्धअत्तलाभाणं । संते अडयालसयं, जा उवसमु विजिणु बियतइए ॥ २५ ॥ अपुव्वाइचउक्के, अण तिरिनिरयाउ विणु बिआलसयं । सम्माइचउसु सत्तग-खयंमि इगचत्तसयमहवा ॥ २६॥ खवगं तु पप्प चउसु वि, पणयालं निरयतिरिसुराउ विणा । सत्तग विणु अडतीसं, जा अनियट्टी पढमभागो ॥ २७ ॥ थावरतिरिनिरयायव-दुग थीणतीगेग विगल साहारं ।। सोलखओ दुवीससयं, बीअंसि बिअतियकसायंतो ॥ २८ ॥ तइयाइसु चउदसतेर-बारछपणचउतिहियसय कमसो । नपुत्थिहासछगपुंस-तुरियकोहमयमायखओ ॥ २९ ॥ सुहुमि दुसय लोहंतो, खीणदुचरिमेगसय दुनिद्दखओ । नवनवइ चरमसमये, चउदंसणनाणविग्घतो ॥ ३० ॥ पणसीइ सजोगि अजोगि, दुचरिमे देवखगइगंधदुगं । की फासट्ठ वन्नरसतणु-बंधण-संघायणपण निमिणं ॥ ३१ ॥ संघयण अथिर संठाण, छक्क अगुरुलहु चउ अपज्जत्तं । सायं व असायं वा, परित्तुवंगतिग सुसर नियं ॥ ३२ ॥ बिसयरिखओ य चरिमे, तेरस मणुयतसतिग जसाइज्जं । सुभगजिणुच्चपणिंदिय, सायासाएगयरछेओ ॥ ३३ ॥ नर अणुपुव्वि विणा वा, बारस चरिमसमयंमि जो खविउं। पत्तो सिद्धिं देविंदवंदियं नमह तं वीरं ॥ ३४ ॥
૨૦૨