SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ ५८४ अनीय मेचनीयम् सेधनीयम् अनट सेचनम् सेधनम् सिक्तिः पर सिद्धिः सेवनीयम् सेवनम् तुम् क्त्वा यप् । सेक्तुम् सिक्त्वा अभिषिच्य सेद्धम् सिद्ध्वा निषिध्य सेधित्वा सिद्धित्वा सेवितुम् सेवित्वा संसीव्य स्यूत्वा सोतुम् सुत्वा अभिषुत्य सोतुम् सुत्वा प्रस्तुत्य सवितुम् सूत्वा प्रसूय स्यूतिः सीवनम् सवनीयम् सवनीयम् सवनीयम् सवनम् सवनम् सवनम सुतिः सुतिः सूतिः सोतुम् सेवा सेवनीयम् सानीयम् स्तवनीयम् सित्वा स्तुतिः स्थानीयम् स्नानीयम् स्नेहनीयम् स्नेहनम् सेवनम् सेवितुम् सेवित्वा निषेव्य सानम् सातुम् अवसाय सितिः स्वतनम् स्तोतुम् स्तुत्वा प्रस्तुत्य स्तवितुम् स्थातुम् स्थानम् स्थित्वा प्रस्थाय . स्थिति: स्नानम् स्नातुम् स्नात्वा उपस्नाय . स्नातिः स्नेहितुम् स्निग्ध्वा संस्निह्य स्नेहा स्नेग्धुम् स्नीढ़वा स्नेढुम् स्नेहित्वा स्निहित्वा स्मयनम् स्मेतुम् स्मित्वा विस्मित्य स्मिति: सान्त्वनम् सान्त्वयितुम् सान्त्वयित्वा प्रसान्त्व्य । सान्त्वना : साधनम् साद्धम् साद्ध्वा प्रसाध्य साद्धिः सरणम् सर्तुम् सृत्वा उपसृत्य सृतिः सर्जनम् स्रष्टुम् सृष्ट्वा विसृज्य सृष्टिः सर्पणम् सर्तुम् सप्तुम् सृप्त्वा अपसृप्य सृप्तिः स्मयनीयम् सान्त्वनीयम् साधनीयम् सरणीयम् सर्जनीयम् सर्पणीयम् an स्खलनीयम् स्पन्दनीयम् स्पर्धनीयम् स्पर्शनीयम् स्कन्दनम् स्कन्त्वा आस्कन्द्य स्कन्तिः स्खलनम् स्खलितुम् स्खलित्वा प्रस्खल्य स्पन्दनम् स्पन्दितुम् स्पन्दित्वा निष्पद्य स्पन्दा स्पर्द्धनम् स्पद्धितुम् स्पद्धित्वा आस्पर्ध्य स्पर्धा स्पर्शनम् स्प्रष्टुम् स्पृष्ट्वा संस्पृश्य स्पृष्टिः
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy