SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ वाक्यरचना बोध धातुक्त णक तृच शतृ/शान वसु/कान तव्य षिचंन्ज् सिक्तः सेचकः सेक्ता । सिञ्चन् ० सेक्तव्यम् षिधुंच् सिद्धः सेधक: सेद्धा सिध्यन् सिषिद्ध्वान् सेद्धव्यम् . _ षिवुच् स्यूतः सेवकः सेविता सीव्यन् सिषिवान् सेवितव्यम् ཟླ ཟླ ཐ ཀྐཱ ཟླཝཱ ཀྐཱ བྷྱཱ ཙྪཱ བྷྱཱ ཙྪཱ བྷྱཱ ཟླ ཟླ་ मा सुतः सोता सुन्वन् सुषुवान् पुंन्त् सुतः सावक: सोता सुन्वन् षूक् सूतः सावकः सविता सुवानः सुषवाण: सोता षेवृङ् सेवितः सेवकः सेविता सेवमानः . सितः सायक: साता स्यन् ससिवान् ष्टुंन्क् स्तुतः स्तावकः स्तविता स्तुवन् तुष्टुवान् स्तोता ष्ठां स्थितः स्थायक: स्थाता तिष्ठन् तस्थिवान् ष्णांक स्नातः स्नायक: स्नाता स्नान् ष्णिहूच स्निग्धः ० स्निान स्नीढः स्नेग्धा स्नेढा सोतव्यम् सोतव्यम् सवितव्यम् सोतव्यम् सेवितव्यम् सातव्यम् स्तोतव्यम् स्तवितव्यम् स्थातव्यम् स्नातव्यम् स्नेहितव्यम् स्नेग्धव्यम् स्नेढव्यम् EEEEEEEEEEEEE ० ष्मिङ् स्मितः स्मायकः स्मेता स्मयमानः सिष्मियाणः स्मेतव्यम् सान्त्वण् सान्त्वितः ० सान्त्वयिता सान्त्वयन् ० सान्त्वयितव्यम साधंत् साद्धः साधकः साधा साध्नुवन् ससाध्वान् । साद्धव्यम् सुं सृतः सारकः सर्ता सरन् सर्त्तव्यम् सृजंज् सृष्ट: सर्जकः स्रष्टा सृजन् स्रष्टव्यम् सृप्लू सृप्तः ० सप्र्ता सर्पन् सप्तव्यम् सप्ता सप्तव्यम् स्कन्नः स्कन्दक: स्कन्ता स्कन्दन स्कन्तव्यम् स्खल स्खलित: स्खालकः स्खलिता स्खलन् ० स्खलितव्यम् स्पदिङ् स्पन्दितः स्पन्दक: स्पन्दिता स्पन्दमानः पस्पन्दानः स्पन्दितव्यम् स्पर्धङ् स्पद्धितः स्पर्द्धकः स्पद्धिता स्पर्द्धमानः पस्पर्धानः स्पद्धितव्यम् स्पृशंज् स्पृष्टः स्पर्शकः स्पृष्टा स्पृशन् पस्पृश्वान् स्प्रष्टव्यम् स्पर्टा स्पष्टव्यम् ० स्कन्द
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy