SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ . "परिशिष्ट ४ अनट एम अनीय 'भवनीयम् असनीयम् भवनम् भवितुम् असितुम् यप् अनुभूय प्रास्य तिङ/म भूतिः अस्तिः असनम् क्त्वा भूत्वा अस्त्वा असित्वा आप्त्वा आसित्वा इत्वा आपनीयम् आपनम् आसनीयम् आसनम् अयनीयम् अयनम् । अध्ययनीयम् अध्ययनम् एषणीयम् एषणम् आप्तुम् आसितुम् एतुम् अध्येतुम् एषितुम् एष्टम् ईक्षितुम् ईडितुम् प्राप्य आप्तिः उपास्य ० समेत्य इतिः अधीत्य अधीतिः समिष्य इष्टिः ईहितुम् ईक्षणीयम् __ ईक्षणम् ईडनीयम् ईडनम् ईहनीयम् ईहनम् ऊहनीयम् ऊहनम् अरणीयम् अरणम् अरणीयम् अरणम् एधनीयम् एधनम् कथनीयम् कथनम् इष्टवा एषित्वा ईक्षित्वा ईडित्वा ईहित्वा ऊहित्वा ऋत्वा ऋत्वा एधित्वा कथयित्वा ऊहितुम् अर्तुम् अर्तुम् एधितुम् समीक्ष्य ईक्षा समीड्य ईडा समीह्य ईहा समूह्य ऊहा समृत्य ऋतिः समृत्य ऋतिः समेध्य एधा संकथ्य कथा है . . . . . . . . . . . . . . . . . कम्पनीयम् कमनीयम् कम्पनम् कमनम् कसनीयम् कसनम् कांक्षणीयम् कांक्षणम् काशनीयम् काशनम् कुचनीयम् कुचनम् कोपनीयम् कोपनम् कम्पितुम् कम्पयित्वा प्रकम्प्य कम्पितिः कमितुम् कामयित्वा सङ्काम्य कान्तिः कामयितुम् कमित्वा, कान्त्वा कसितुम् कसित्वा विकस्य . कांक्षित्वा आकांक्ष्य कांक्षा काशितुम् काशित्वा प्रकाश्य कुचितुम् कुचित्वा सङ्कुच्य ० कोपितुम् ___कोपित्वा संकुप्य कुपित्वा कत्तितुम् कत्तित्वा प्रकृत्य कृत्तिः कर्तुम् . कृत्वा प्रकृत्य कल्पित्वा प्रकल्प्य कल्पतुम् क्लृप्त्वा कष्टुम्, ऋष्टुम् कृष्ट्वा प्रकृष्य कृष्टिः कर्तनीयम् करणीयम् कल्पनीयम् कर्त्तनम् करणम् कल्पनम् कृतिः कल्पितुम् कर्षणीयम् कर्षणम्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy