SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ५६० धातु असक् असुच् आप्तॄंत् आप्तः आसित: आसङ्क इं इंक् इषज् ईक्ष ईडङ्क् ईह ऊहङ् ॠ ऋक् एधङ् कथण् कपिङ् कमुङ् कृतीज् कृन् कृपूङ् क्त भूतः अस्त: 1 कृषंन्ज् इतः अधीतः इष्ट: ईहितः ऊहितः ऋत: ऋतः एधितः कथितः कान्तः कस कसितः काक्षि कांक्षितः काशृङ् काशित: कुचज् कुपच् कम्पितः कामित: ईक्षित: ईक्षक: ईडित: कुचित: कुपित: कृत्तः कृत: क्लृप्तः णक भावकः आसक: कृष्ट : आपकः आसकः आयकः एता अध्यायकः अध्येता ऐषक: एषिता तृच् भविता सन् असिता अस्यन् शतृ / शान एष्टा ईक्षिता ईक्षमाणः ईडक: ईडिता ईडान: ईहक: ईहिता ईहमान: कर्षकः कोचकः कुचिता कुचन् कोपकः कोपिता कुप्यन् क्वसु / कान बभूवान् आप्ता आप्नुवन् आपिवान् आप्तव्यम् आसिता आसीनः आसाञ्चक्राण: आसितव्यम् यन् ईयिवान् एतव्यम् अधीयानः अधीयिवान् अध्येतव्यम् इच्छन् ईषिवान् एषितव्यम् एष्टव्यम् ईक्षाञ्चक्राण: ईक्षितव्यम् ईडाञ्चक्राणः ईडितव्यम् ईहाञ्चक्राण: ईहितव्यम् ऊहकः ऊहिता ऊहमानः आरक: अर्ता ऋच्छन् ऊहितव्यम् आरिवान् अर्तव्यम् आरिवान् अर्तव्यम् आरक: अर्ता ऋच्छन् एधकः एधिता एधमानः एधितव्यम् काथकः कथयिता कथयन् कथयाञ्चकृवान् ३ कथयितव्यम् कथकः कम्पकः कम्पिता कम्पमानः कामक: कमिता चकमान: कामयिता कासकः कसिता कसन् काङ्क्षकः कांक्षिता कांक्षन् काशक: काशिता काशमानः कर्त्तकः कारकः कल्पकः कल्पिता कल्पमान: कल्प्ता क कर्षन् O ० ० ० ० o o o वाक्यरचना बोध o कुपिता कत्तिता कृन्तन् कर्ता कुर्वन् चकृवान् तव्य भवितव्यम् असितव्यम् चुकुच्वान् कुचितव्यम् O कोपितव्यम् कम्पितव्यम् मितव्यम् कामयितव्यम् कसितव्यम् कांक्षितव्यम् काशितव्यम् चकृत्वान् कर्त्तितव्यम् कर्तव्यम् कल्पितव्यम् कल्पतव्यम् चकृष्वान् कर्ष्टव्यम्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy