SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ५४२ वाक्यरचना बोध रुधादिगण जिन्नन्त सन्नन्त तिबादि धादि तिबादि धादि . विजीर् वेजयति-ते अवीविजत्-त विविजिषते अविविजिपिष्ट रुधृनर् रोधयति-ते अरूरुधत्-त रुरुत्सति-ते अरुरुत्सीत् अरुरुत्सिष्ट रिचन्र् रेचयति-ते अरीरिचत्-त रिरिक्षति-ते अरिरिक्षीत् अरिरिक्षिष्ट विच न् वेचयति-ते अवीविचत्-त विविक्षति-ते अविविक्षीत् अविविक्षिष्ट युज न्र् योजयति-ते अयूयुजत्-त युयुक्षति-ते अयुयुक्षीत्, अयुयुक्षिष्ट भिदन्र् भेदयति-ते अबीभिदत्-त बिभित्सति-ते अबिभित्सीत् अबिभित्सिष्ट छिन् छेदयति-ते अचिच्छिदत्-त चिच्छित्सति-ते अचिच्छित्सीत् अचिच्छित्सिष्ट पृचीर् पर्चयति-ते अपीपृचत्-त पिपर्चिषति अपिपचिषीत् अपपर्चत्-त भञ्जोंर् भञ्जयति-ते अबभञ्जत्-त बिभङ्क्षति अविभक्षीत् भोजयति-ते अबूभुजत्-त बुभुक्षति-ते अबुभुक्षीत्, अबुभुक्षिष्ट अजूर् अञ्जयति-ते आजिजत्-त अजिजिषति आजिजिषीत् शिष्लुर् शेषयति-ते अशीशिषत्-त शिशिक्षति अशिशिक्षीत् पेषयति-ते अपीपिषत-त पिपिक्षति अपिपिक्षीत् हिसि हिंसयति-ते अजिहिंसत्-त जिहिसिषति अजिहिंसिषीत् तृहर् तहयति-ते अतीतृहत्-त तितहिषति अतितर्हिषीत् अततर्हत्-त खिदंङ् खेदयति-ते अचीखिदत्त चिखित्सते अचिखित्सिष्ट विदं वेदयति-ते अवीविदत्-त विवित्सते अविविसिष्ट इन्धीङ् इन्धयति-ते ऐन्दिधत्-त इन्दिधिषते . ऐन्दिधिषिष्ट तनादिगण तनुनव् तानयति-ते अतीतनत्-त तितनिषति-ते अतितनिषीत् तितांसति-ते अतितनिषिष्ट तितंसति-ते षणुन सानयति-ते असीषणत्-त सिसनिषति-ते असिसनिषीत् असिसनिषिष्ट भुजंर् पिष्लंर्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy