________________
परिशिष्ट ३
भावकर्म
खादि
तिबादि
यजन्त
धादि अमामज्जिष्ट अजोधुणिष्ट
मज्ज्यते घुण्यते
तिबादि मामज्ज्यते जोधुण्यते
अमज्जि अघोणि
नुद्यते विध्यते
अनोदि अवधि
नोनुद्यते वेविध्यते
अनोनुदिष्ट अवेविधिष्ट
छुप्यते
अछोपि अगोफि
चोच्छुप्यते जोगुफ्यते
अचोच्छुपिष्ट अजोगुफिष्ट
गुफ्यते
गुफ्यते शुभ्यते
शुभ्यते
अगुम्फि अशोभि अशुम्भि अस्फालि, अस्फलि अस्पशि
जोगुफ्यते शोशुभ्यते शोशुभ्यते पास्फल्यते परीस्पृश्यते
अजोगुफिष्ट अशोशुभिष्ट अशोशुभिष्ट अपास्फलिष्ट अपरीस्पृशिष्ट
स्फल्यते स्पृश्यते
विश्यते
अवेशि अमशि
वेविश्यते मरीमृश्यते
अवेविशिष्ट .. ...अमरीमृशिष्ट: .
मृश्यते
इष्यते मिष्यते
ऐषि अमेषि
मेमिष्यते
अमेमिषिष्ट
कुट्यते
नूयते
धूयते
कुच्यते
त्रुट्यते स्फुट्यते
अकोटि अनावि, अनुवि अधावि, अधुवि अकोचि, अकुचि अत्रोटि, अत्रुटि अस्फोटि, अस्फुटि अलोठि, अलुठि अपारि अलज्जि
चोकुट्यते नोनूयते दोध्यते चोकुच्यते तोत्रुट्यते पोस्फुट्यते लोलुठ्यते पेप्रीयते लालज्ज्यते
अचोकुटिष्ट अनोनूयिष्ट अदोधूयिष्ट अचोकुचिष्ट अतोत्रुटिष्ट अपोस्फुटिष्ट अलोलुठिष्ट अपेप्रीयिष्ट अलालज्जिष्ट
लुठ्यते
पार्यते लज्ज्यते