________________
परिशिष्ट २
४६७. धादि णबादि क्यादादि तादि स्यत्यादि स्यदादि अकारीत् चकार कीर्यात् करिता करिष्यति अकरिष्यत्
___ करीता करीष्यति अकरीष्यत् अचीकृतत् कीर्तयांचकार ३ कीर्त्यात् कीर्तयिता कीर्तयिष्यति अकीर्तयिष्यत अचीकीर्तत् अक्नूथिष्ट चुक्नूये क्नूयिषीष्ट क्नूयिता क्नूयिष्यते अक्नूयिष्यत अक्रन्दीत् चक्रन्द क्रन्द्यात् क्रन्दिता क्रन्दिष्यति अक्रन्दिष्यत् अक्रपिष्ट चक्रपे क्रपिषीष्ट क्रपिता क्रपिष्यते अक्रपिष्यत अक्रमीत् चक्राम क्रम्यात् ऋमिता ऋमिष्यति अक्रमिष्यत् अक्रोडीत् चिक्रीड क्रीड्यात् क्रीडिता क्रीडिष्यति अक्रीडिष्यत् अक्रुक्षत् चुक्रोश क्रुश्यात् क्रोष्टा क्रोक्ष्यति अक्रोक्ष्यत् अक्लन्दीत् चक्लन्द क्लन्यात् क्लन्दिता क्लन्दिष्यति अक्लन्दिष्यत् अक्ल मत् चक्लाम क्लम्यात् क्लमिता क्लमिष्यति अक्ल मिप्यत् अक्लिदत् चिक्लेद क्लिद्यात् क्लेदिता क्लेदिष्यति अक्लेदिष्यत्
क्लेत्ता क्लेत्स्यति अक्लेत्स्यत् अक्षणीत् चक्षाण क्षण्यात् क्षणिता क्षणिष्यति अक्षणिष्यत् अक्षत,अक्षणिष्ट चक्षणे क्षणिषीष्ट क्षणिता क्षणिष्यते अक्षणिष्यत अक्षमत् चक्षाम क्षम्यात् क्षमिता, क्षन्ता क्षमिष्यति अक्षमिप्यत्
क्षस्यति अक्षस्यत् अक्षमिष्ट चक्षमे क्षमिषीष्ट क्षमिता क्षमिष्यते अक्षमिष्यत अक्षारीत् चक्षार क्षर्यात् क्षरिता क्षरिष्यति अक्षरिष्यत् अचिक्षलत् क्षालयांचकार ३क्षाल्यात् क्षालयिता क्षालयिष्यति अक्षालयिष्यत् अक्षैषीत् चिक्षाय क्षीयात् क्षेता क्षेष्यति _ अक्षेष्यत् अक्षप्सीत् चिक्षेप
क्षिप्यात्
क्षेप्ता क्षेप्स्यति अक्षेप्स्यत् अक्षप्सीत् चिक्षेप क्षिप्यात्
क्षेप्स्यति अक्षेप्स्यत् अक्षिप्त चिक्षिपे क्षिप्सीष्ट क्षेप्ता क्षेप्स्यते अक्षेप्स्यत अक्षेवीत् चिक्षेव
क्षेविता क्षेविष्यति अक्षेविष्यत् अक्षेवीत् चिक्षेव क्षीव्यात् क्षेविता क्षेविष्यति अक्षेविष्यत् अक्षुधत् । चुक्षोध क्षुध्यात् क्षुद्धा क्षोत्स्यते अक्षोत्स्यत् । अक्षुभत् चुक्षोभ क्षुभ्यात् क्षोभिता क्षोभिष्यति अक्षोभिष्यत् अक्ष्वेदीत् चिक्ष्वेद विद्यात् . क्ष्वेदिता . वेदिष्यति अक्ष्वेदिष्यत् अखजीत् चखञ्ज खळ्यात् खञ्जिता खञ्जिष्यति अखजिष्यत अचखण्डत् खण्डयांचकार ३ खण्ड्यात् खण्डयिता खण्डयिष्यति अखण्डयिष्यत
क्षेप्ता
क्षीव्यात्