________________
४६६
वाक्यरचना बोध
धात
तिबादि
यादादि
तुबादि
दिबादि अकिरत्
क
किरति
किरेत्
किरतु
कृतण्
कीर्तयति
कीर्तयेत्
कीर्तयतु
अकीर्तयत्
क्रन्दतु
ऋपते
क्नूयीङ् क्नूयते क्नूयेत क्नयताम् अक्नूयत ऋदि क्रन्दति क्रन्देत्
अक्रन्दत् क्रप
क्रपेत क्रपताम्
अक्रपत क्रामति, काम्यति कामेत्, काम्येत् । क्रामतु, क्राम्यतु अक्रामत्, अक्राम्यत् क्रीड़ क्रीडति क्रीडेत्
अक्रीडत् क्रुशं क्रोशति क्रोशेत्
अक्रोशत् क्लदि क्लन्दति क्लन्देत् क्लन्दतु
अक्लन्दत् क्लमुच् क्लाम्यति, क्लामति क्लाम्येत् क्लाम्यतु
अक्लाम्यत् क्लिदूच् क्लिद्यति क्लिद्येत्
अक्लिद्यत्
क्रीडतु क्रोशतु
क्लिद्यतु
क्षणुन्
क्षणोति क्षणुते क्षाम्यति
क्षणुयात् क्षण्वीत क्षाम्येत्
क्षणोतु क्षणुताम् क्षाम्यतु
अक्षणोत् अक्षणुत अक्षाम्यत्
क्षमुच्
क्षमेत
क्षमताम्
क्षरेत्
अक्षमत अक्षरत् अक्षालयत् अक्षयत्
क्षरतु क्षालयतु क्षयतु क्षिप्यतु क्षिपतु
क्षालयेत् क्षयेत्
क्षिप्येत्
अक्षिप्यत्
क्षिप्ताम्
क्षमूषङ क्षमते क्षर क्षरति क्षलण् क्षालयति क्षि क्षयति क्षिपंच क्षिप्यति क्षिपन्ज् क्षिपति
क्षिपते क्षिवु क्षेवति क्षिवुच् क्षीव्यति क्षुधंच क्षुध्यति क्षुभच् क्षुभ्यति क्ष्विदाच विद्यति खजि खञ्जति खडिण् खण्डयति
क्षिपेत् क्षिपेत क्षेवेत् क्षीव्येत् क्षुध्येत् क्षुभ्येत् क्ष्विद्येत् खजेत् खण्डयेत
क्षेवतु क्षीव्यतु क्षुध्यतु क्षुभ्यतु विद्यतु खञ्जतु खण्डयतु
अक्षिपत् अक्षिपत अक्षेवत् अक्षीव्यत् अक्षुध्यत् अक्षुभ्यत् अश्विद्यत् अखञ्जत् अखण्डयत