SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ धातुओं की संक्षिप्त रूपावली धातु bilim अटेत् आटत् अणतु अतेत् आतत् अन्यात् अर्कयेत् मर्च अर्चतु मोट–णबादि के रूपों में ३ का अर्थ है चकार, बभूव, मास । धातु के रूप के आगे इनके रूप जुड़ेंगे। आत्मनेपद में चकार के स्थान पर चक्रे होगा। तिबादि यादादि तुबादि दिबादि अकिङ् अङ्कते अङ्केत अङ्कताम् आङ्कत अघण अघयति अघयेत् अघयतु आघयत् अञ्जूर अनक्ति अङ्ग्यात् अनक्तु आनक अट अटति अटतु अण अणति अणेत् आणत् अत अतति अततु अन अनिति अनितु आनत् अन्धण अन्धयति अन्धयेत् अन्धयतु आन्धयत् अयङ् अयते अयेत अयताम् आयत अर्कण् अर्कयति अर्कयतु आर्कयत् अर्चति अर्चेत् आर्चत् अर्ज अर्जति अर्जेत् अवति अवेत् अवतु आवत् अशूत् अश्नुते अश्नुवीत अश्नुताम् आश्नुत असु असूयति असूयेत् असूयतु आसूयत् मसुच अस्यति अस्येत् अस्यतु आस्यत् इदि इन्दति इन्देत् इन्दतु ऐन्दत् इन्धीङ् इन्धीत इन्द्धाम् ऐन्द्ध इरस् इरस्यति इरस्येत् इरस्यतु ऐरस्यत् ईच् ईयते ईयेत ऐयत ईरयति ईरयेत् ईरयतु ऐरयत् ईर्ष्ण ईर्ण्यति ईर्प्यतु ऐपत् ईष्टे ईशीत ईष्टाम् ऐष्ट ईहते ईहेत ईहताम् ऐहत उज्झज् उज्झति उज्झेत् औज्झत् ऊर्जण ऊर्जयति ऊर्जयेत् ऊर्जयतु और्जयत ऊर्णनक ऊौति ऊर्गुयात् ऊणौतु और्णोत् अर्जतु आर्जत् अव इन्धे ईयताम् ईरण् ईयेत् ईशङ् ईहङ् उज्झतु
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy