SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ ४६१ तुबादि प्र० पृ Geogog दिवादि रचयतु, रचयतात् रचयताम् रचयन्तु प्र० पु० अरचयत् अरचयताम् अरचयन् रचयय, रचयतात् रचयतम् रचयत म० पु० अरचयः अरचयतम् अरचयत रचयानि रचयाव रचयाम उ० पु० अरचयम् अरचयाव अरचयाम धादि अररचत् अररचताम् अररचन अररचः अररचतम् अररचत म० पु० अररचम् अररचाव अररचाम: उ० पु० णबादि (१) रचयाञ्चकार रचयाञ्चक्रतुः __ रचयाञ्चक्रुः रचयाञ्चकर्थ रचयाञ्चक्रथुः रचयाञ्चक म० पु० रचयाञ्चकार, रचयाञ्चकर रचयाञ्चकृव रचयाञ्चकृम णबादि (२) रचयाम्बभूव रचयाम्बभूवतुः रचयाम्बभूवुः प्र० पु० रचयाम्बभूविथ रचयाम्बभूवथुः रचयाम्बभूव म० पु० रचयाम्बभूव रचयाम्बभूविव रचयाम्बभूविम उ० पु० णबादि (३) क्यादादि रचयामास रचयामासतुः रचयामासुः प्र० पु० रच्यात् रच्यास्ताम् रच्यासुः रचयामासिथ रचयामासथुः रचयामास म० पु० रच्याः रच्यास्तम् रच्यास्त रचयामास रचयामासिव रचयामासिम उ० पु० रच्यासम् रच्यास्व रच्यास्म तादि स्यत्यादि रचयिता रचयितारौ रचयितारः प्र० पु० रचयिष्यति रचयिष्यतः रचयिष्यन्ति रचयितासि रचयितास्थः रचयितास्थ म० पु० रचयिष्यसि रचयिष्यथः रचयिष्यथ रचयितास्मि रचयितास्वः रचयितास्म: उ० पु० रचयिष्यामि रचयिष्यावः रचयिष्यामः स्यदादि अरचयिष्यत् अरचयिष्यताम् अरचयिष्यन् प्र० पु० .... अरचयिष्यः अरचयिष्यतम् अरचयिष्यत म० पु० अरचयिष्यम अरचयिष्याव अरचयिष्याम उ० पु...
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy