SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५८ वाक्यरचना बोध क्यादादि तादि स्पृह्यात् स्पृह्यास्ताम् स्पृह्यासुः प्र० पु० स्पृहयिता स्पृहयितारी स्पृहयितारः स्पृह्याः स्पृह्यास्तम् स्पृह्यास्त म० पु० स्पृहयितासि स्पृहयितास्थः स्पृहयितास्थ स्पृह्यासम् स्पृह्यास्व स्पृह्यास्म उ० पु० स्पृहयितास्मि स्पृहयितास्वः स्पृहयितास्मः स्यत्यादि स्पृहयिष्यति स्पृहयिष्यतः स्पृहयिष्यन्ति प्र० पु० स्पृहयिष्यसि स्पृहयिष्यथ: स्पृहयिष्यथ . स्पृहयिष्यामि स्पृहयिष्यावः स्पृहयिष्यामः स्यदादि अस्पृहयिष्यत् अस्पृहयिष्यताम् अस्पृहयिष्यन् प्र० पु. अस्पृहयिष्यः अस्पृहयिष्यतम् अस्पृहयिष्यत म० पु० अस्पृहयिष्यम् अस्पृहयिष्याव अस्पृहयिष्याम उ० पु० म० १३०. मार्गण-अन्वेषणे (खोजना) तुबादि एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि मार्गयति मार्गयतः मार्गयन्ति प्र० पु० मार्गयेत् मार्गयेताम् मार्गयेयु: मार्गयसि मार्गयथः मार्गयथ म० पु० मार्गयेः मार्गयेतम् मार्गयेत मार्गयामि मार्गयावः मार्गयामः उ० पु० मार्गयेयम् मार्गयेव मार्गयेम दिबादि मार्ग यतु, मार्गयतात् मार्गयताम् मार्गयन्तु प्र० पु० अमार्गयत् अमार्गयताम् अमार्गयन् मार्गय, मार्गयतात् मार्गयतम् मार्गयत म० पु० अमार्गयः अमार्गयतम् अमार्गयत मार्गयाणि मार्गयाव मार्गयाम उ० पु० अमार्गयम् अमार्गयाव अमार्गयाम द्यादि अममार्गत् अममार्गताम् अममार्गन् प्र० पु० अममार्गः अममार्गतम् अममार्गत म० पु० अममार्गम् अममार्गाव अममार्गाम उ० पु० णबादि (१) मार्गयाञ्चकार मार्गयाञ्चक्रतुः मार्गयाञ्चक्रुः प्र० पु० मार्गयाञ्चकर्थ मार्गयाञ्चक्रथुः मार्गयाञ्चक्र म० पु० मार्गयाञ्चकार, मार्गयाञ्चकर मार्गयाञ्चकृव मार्गयाञ्चकृम उ० पु० .
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy