SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ स्यत्यादि मन्त्रयिष्यते मन्त्रयिष्येते मन्त्रयिष्यसे मन्त्रयिष्येथे मन्त्रयिष्ये मन्त्रयिष्यावहे स्यदादि अमन्त्रयिष्यत मन्त्रयिष्येताम् अमन्त्रयिष्यथाः अमन्त्रयिष्येथाम् अमन्त्रयिष्ये अपस्पृहत् अपस्पृहः अमन्त्रयिष्यन्त प्र० पु० अमन्त्रयिष्यध्वम् म० पु० अमन्त्रयिष्यावहि अमन्त्रयिष्यामहि उ० पु० एकवचन द्विवचन बहुवचन तिबादि १२६. स्पृहण - ईप्सायाम् ( चाहना ) एकवचन द्विवचन बहुवचन यादादि स्पृहयति स्पृहयतः स्पृहयन्ति प्र० पु० स्पृहयेत् स्पृहयेताम् स्पृहयेयुः स्पृहयथः स्पृहयथ म० पु० स्पृहये: स्पृहयेतम् स्पृहयेत स्पृहयामि स्पृहयाव स्पृहयाम उ० पु० स्पृहयेयम् स्पृहयेव स्पृहये तुबादि दिबादि पृ स्पृहयतु, स्पृहयतात् स्पृहयताम् स्पृहय, स्पृहयतात् स्पृहयतम् स्पृहयाणि स्पृहयाव द्यादि अपस्पृहम् बादि (१) स्पृहयाञ्चकार स्पृहयाञ्चकर्थं अपस्पृहताम् अपस्पृहतम् अपस्पृहाव स्पृहयाम्बभूव बादि (३) मन्त्रयिष्यन्ते मन्त्रयिष्यध्वे मन्त्रयिष्यामहे स्पृहयाञ्चक्रतुः स्पृहयाञ्चक्रथुः स्पृहयाञ्चकार, स्पृहयाञ्चकर स्पृहयाञ्चकृव बादि (२) स्पृहयाम्बभूव स्पृहयाम्बभूवतुः स्पृहयाम्बभूविथ स्पृहयाम्बभूवथुः स्पृहयाम्बभूविव स्पृहयामास स्पृहयामासतुः स्पृहयामासथुः स्पृहयामाथि स्पृहयामास स्पृहयामास स्पृहयन्तु प्र० पु० अस्पृहयत् अस्पृहयताम् अस्पृहयन् स्पृहयत म० पु० अस्पृहयः अस्पृहयतम् अस्पृहयत स्पृहयाम उ० पु० अस्पृहयम् अस्पृहयाव अस्पृहयाम अपस्पृहन् अपस्पृहत अपस्पृहाम प्र० पु० म० पु० उ० पु० प्र० पु० म० पु० उ० पु० स्पृहयाञ्चक्रुः स्पृहयाञ्चक स्पृहयाञ्चकृम स्पृहयाम्बभूवुः स्पृहयाम्बभूव स्पृहयाम्बभूविम स्पृहयामासुः स्पृहयामास स्पृहयामासम ४५.७ प्र० पु० म० पु० उ० पु० प्र० पु० म० पु० उ० पु० प्र० पु० म० पु० उ० पु०
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy