SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४३० सुबादि आप्नोतु, आप्नुतात् आप्नुताम् आप्नुवन्तु आप्नुहि आप्नुतात् आप्नुतम् आप्नुत आप्नवानि आप्नवाव आप्नवाम खादि आपत् आपताम् आपन् आपः आपतम् आपत आपाव आपाम आपम् क्यादादि एकवचन द्विवचन तिबादि दिबादि प्र० पु० आप्नोत् म० पु० आप्नो उ० पु० आप्नवम् बादि मुञ्चतु, मुञ्चतात् मुञ्चताम् मुञ्च मुञ्चतात् मुञ्चतम् मुञ्चानि मुञ्चाव धादि प्र० पु० आप म० पु० आपिथ उ० पु० आप अमुचत् अमुचताम् अमुचन् अमुचः अमुचतम् अमुचत अमुचम् अमुचाव अमुचाम तादि प्र० पु० आप्ता आप्तारौ आप्तारः आप्यात् आप्यास्ताम् आप्यासुः आप्या: आप्यास्तम् आप्यास्त म० पु० आतास आप्तास्थः आप्तास्थ आप्यासम् आप्यास्व आप्यास्म उ० पु० आप्तास्मि आप्तास्वः आप्तास्मः स्यत्यादि स्यदादि आप्स्यताम् आप्स्यन् आप्स्यति आप्स्यतः आप्स्यन्ति प्र० पु० आप्स्यत् आप्स्यसि आप्स्यथः आप्स्यथ म० पु० आप्स्यः आप्स्यामि आप्स्यावः आप्स्यामः उ० पु० आप्स्यम् आप्स्याव आप्स्याम आप्स्यतम् आप्स्यत वाक्यरचना बोध १०७. मुच्लू ज् - मोक्षणे (उभयपदी) छोडना परस्मैपद आप्नुताम् आप्नुवन् आप्नुतम् आप्नुत आप्नुव आ आपतुः आपुः आपथुः आप आपिव आपिम बहुवचन मुञ्चति मुञ्चतः मुञ्चन्ति प्र० पु० मुञ्चेत् मुञ्चेताम् मुञ्चेयुः मुञ्चसि मुञ्चथः मुञ्चथ म० पु० मुञ्चेः मुञ्चामि मुञ्चाव: मुञ्चाम: उ० पु० मुञ्चेयम् सुबादि मुञ्चतम् मुञ्चेत मुञ्चेव मुञ्चेम दिनादि एकवचन द्विवचन बहुवचन यादादि प्र० पु० मुमोच म० पु० मुमोचिथ उ० पु० मुमोच मुञ्चन्तु प्र० पु० अमुञ्चत् अमुञ्चताम् अमुञ्चन् मुञ्चत म० पु० अमुञ्चः अमुञ्चतम् अमुञ्चत मुञ्चाम उ० पु० अमुञ्चम् अमुञ्चाव अमुञ्चाम णबादि मुमुचतुः मुमुचुः मुमुचथुः मुमुच मुमुचिव मुमुचिम
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy