SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ ४२६ स्यदादि (२) अवरीष्यत अवरीष्येताम् अवरीष्यन्त प्र० पु० अवरीष्यथाः अवरीष्येथाम् अवरीष्यध्वम् म० पु० अवरीष्ये अवरीष्यावहि अवरीष्यामहि उ० पु० १०५. शक्लुत्-शक्तौ (समर्थ होना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि शक्नोति शक्नुतः शक्नुवन्ति प्र० पु० शक्नुयात् शक्नुयाताम् शक्नुयुः शक्नोषि शक्नुथः शक्नुथ म० पु० शक्नुयाः शक्नुयातम् शक्नुयात शक्नोमि शक्नुवः शक्नुमः उ० पु० शक्नुयाम् शक्नुयाव शक्नुयाम तुबादि दिबादि शक्नोतु, शक्नुतात् शक्नुताम् शक्नुवन्तु प्र० पु० अशक्नोत् अशक्नुताम् अशक्नुवन् शक्नुहि, शक्नुतात् शक्नुतम् शक्नुत म० पु० अशक्नोः अशक्नुतम् अशक्नुत शक्नवानि शक्नवाव शक्नवाम उ० पु० अशक्नवम् अशक्नुव अशक्नुम धादि णबादि अशकत् अशकताम् अशकन् प्र० पु. शशाक शेकतुः शेकुः अशकः अशकतम् अशकत म० पु० शेकिथ, शशक्थ शेकथुः शेक अशकम् अशकाव अशकाम उ० पु० शशाक, शशक शेकिव शेकिम क्यादादि तादि शक्यात् शक्यास्ताम् शक्यासुः प्र० पु० शक्ता शक्तारौ शक्तारः शक्याः शक्यास्तम् शक्यास्त म० पु० शक्तासि शक्तास्थः शक्तास्थ शक्यासम् शक्यास्व शक्यास्म उ० पु० शक्तास्मि शक्तास्वः शक्तास्मः स्यत्यादि स्यदादि शक्ष्यति शक्ष्यतः शक्ष्यन्ति प्र० पु० अशक्ष्यत् अशक्ष्यताम् अशक्ष्यन् शक्ष्यसि शक्ष्यथः शक्ष्यथ म० पु० अशक्ष्यः अशक्ष्यतम् अशक्ष्यत शक्ष्यामि शक्ष्यावः शक्ष्यामः उ० पु० अशक्ष्यम् अशक्ष्याव अशक्ष्याम १०६. आप्लुत्-व्याप्तौ (पाना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि आप्नोति आप्नुतः आप्नुवन्ति प्र० पु० आप्नुयात् आप्नुयाताम् आप्नुयुः आप्नोषि आप्नुथः आप्नुथ म० पु० आप्नुयाः आप्नुयातम् आप्नुयात आप्नोमि आप्नुवः आप्नुमः उ० पु० आप्नुयाम् आप्नुयाव आप्नुयाम
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy