SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ ४१७. वादि अधात अधाताम अधुः प्र० पु० दधौ दधतुः दधुः अधा: अधातम अधात म० पु० दधिथ, दधाथ दधथुः दध अधाम् अधाव अधाम उ० पु० दधौ दधिव दधिम यादादि तादि घेयात् धेयास्ताम् । धेयासुः प्र० पु० धाता धातारौ धातारः धेयाः धेयास्तम् । धेयास्त म० पु० धातासि धातास्थः धातास्थ धेयासम् धेयास्व धेयास्म उ० पु० धातास्मि धातास्वः धातास्मः स्यत्यादि स्यदादि धास्यति धास्यत: धास्यन्ति प्र० पु० अधास्यत् अधास्यताम् अधास्यन् धास्यसि धास्यथः धास्यथ म० पु. अधास्यः अधास्यंतम् अधास्यत धास्यामि धास्यावः धास्यामः उ० पु० अधास्यम् अधास्याव अधास्याम दधे धत्स्व दधै धादि दधिरें: तिबादि यादादि धत्तं दधाते दधते प्र० पु. दधीत दधीयाताम् दधीरन् धत्से दधाथे धध्वे म० पु० दधीथाः दधीयाथाम् दधीध्वम् दध्वहे दध्महे उ० पु० दधीय दधीवहि दधीमहि -तुबादि दिबादि धत्ताम् दधाताम् दधताम् प्र० पु० अधत्त अदधाताम् अदधत दधाथाम् धद्ध्वम् म० पु० अधत्थाः अदधाथाम् अधद्ध्वम् दधावहै दधामहै उ० पु० अदधि अदध्वहि अदध्महि - णबादि अधित अधिषाताम् अधिषत प्र० पु० दधे -- दाते अधिथाः अधिषाथाम् अधिवम् म० पु० दधिषे दधाथे दधिध्वे अधिषि अधिष्वहि अधिष्महि उ० पु० दधे दधिवहे दधिमहे क्यादादि तादि धासीष्ट धासीयास्ताम् धासीरन् प्र० पु० धाता धातारौ धातारः धासीष्ठाः धासीयास्थाम् धासीध्वम् म० पु० धातासे . धातासाथे धाताध्वे धासीय . धासीवहि धासीमहि उ० पु० धाताहे धातास्वहे धातास्महे स्थत्यादि स्यदादि धास्यते धास्येते धास्यन्ते प्र० पु० अधास्यत अधास्येताम् अधास्यन्त "धास्यसे धास्येथे धास्यध्वे म० पु० अधास्यथाः अधास्येथाम् अधास्यध्वम् धास्ये धास्यावहे धास्यामहे उ० पु० अधास्ये अधास्यावहि अधास्यामहि
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy