SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४१६ सुबादि जहातु, जहितात्, जहीतात् जहिताम्, जहीताम् जहतु जहाहि, जहिहिं, जहीहि जहितम्, जहीतम् हानि जहांव दिबादि अजहात् अजहिताम्, अजहीताम् अजहुः अजहाः अहितम्, अजीतम् अजहाम् अजंहिव, अजहीव चादि अहासीत् अहासिष्टाम् अहासिषुः अहासी: अहासिष्टम् अहासिष्ट अहासषम् अहासिष्व अहासिष्म मयादादि यात् हेयास्ताम् हेयासुः हेयाः हेयास्तम् हेयास्त यासम् हेयास्व यास्म स्यत्यादि हास्यति हास्यतः हास्यन्ति हास्यसि हास्यथः हास्यथ हास्यामि हास्याव: हास्यामः एकवचन द्विवचन तिबादि दधाति धत्तः afe धत्थ: दधामि दध्वः सुबादि दधातु धत्तात् धत्ताम् धेहि, धत्तात् धत्तम् दधानि दधाव बहुवचन जहित, जहीत जहाम दधति धत्थ दध्मः अजहित अजहीत अजहिम, अजहीम प्र० पु० म० पु० उ० पु० प्र० पु० हाता म० पु० हातासि उ० पु० हातास्मि बादि प्र० पु० जही जहतुः जहुः म० पु० जहिथ, जहाथ जहथुः जह उ० पु० जहाँ जहिव जहिम प्र० पु० अहास्यत् अहास्यताम् अहास्यन् म० पु० अहास्यः अहास्यतम् उ० पु० अहास्यम् अहास्याव अहास्यत ! अहास्याम ε४. डुधांनक्-धारणे च ( चकाराद् दाने) धारण करना ( उभयपदी) परस्मैपद attract बोध तादि हातारी हातारः हातास्थः हातास्थ हातास्वः हातास्मः स्यदादि प्र० पु० म० पु० उ० पु० दधतु प्र० पु० अदधात् धत्त म० पु० अदधाः दधाम उ० पु० अदधाम् एकवचन द्विवचन बहुवचन यादादि प्र. पु. दध्यात् दध्याताम् दध्युः म. पु. दध्याः दध्यातम् दध्यात उ. पु. दध्याम् दध्याव दध्याम दिबादि अधत्ताम् अदधुः अधत्तम् अधत्त अदध्व अदध्म
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy