SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ भाव २६१ आस्था, व्यवस्था, संस्था । नियम ६६२--- (आस्यटिवजियजः क्यप् ५।४।६३) आस्, अट, व्रज्, यज्, धातुओं से भाव में क्यप् प्रत्यय स्त्रीलिंग में होता है। आस्या, अट्या, व्रज्या, इज्या। (भावे ५।४।१२०) भाव में णक प्रत्यय स्त्रीलिंग में होता है। आसिका, शायिका, जीविका, कारिका । देखें (नियम ६०६) नपुंसक लिंग में (नपुंसके भावे क्तः ६।१११) सब धातुओं से भाव में क्त प्रत्यय नपुंसक लिंग में होता है । हसितं छात्रस्य । नृत्तं मयूरस्य । व्याहृतं आचार्य स्य । नियम ६६३.-- (अनट् ६।१।२) भाव में अनट् प्रत्यय नपुंसक लिंग में होता है । गमनं, भोजनं, पठनं, कथनम् । नियम ६६४.--- (क्त्वातुममो भावे ५।१।२१) क्त्वा, तुम् और अम् ये प्रत्यय भाव में सब धातुओं से होते हैं। कृत्वा व्रजति । कर्तुं व्रजति । चौरंकारं आक्रोति । नियम ६६५-- (अकर्मकात कृत्यक्तखलाः ॥१२२) अकर्मक धातुओं से कृत्य (तव्य, अनीय, य, क्यप्, घ्यण्), क्त और खल अर्थ के प्रत्यय भाव में होते हैं । जैसे-कर्तव्यं, करणीयं, देयं, कृत्यं, कार्य वा भवता । शयितं भवता । सुशयं भवता । सुकरं भवता। ईषद् आढ्यं भवं भवता । सुग्लानं कृपणेन । प्रयोगवाक्य रसगोल: कलकत्तायाः, मधुमण्ठः जोधपुरस्य, कलाकंद: हैमी च जयपुरस्य, मोहनभोगः बीकानेरस्य, गजकः व्यावरस्य, कौष्माण्डं आगरानगरस्य प्रसिद्धं मिष्टान्नं चकास्ति। कुण्डलीअमृत्ययोः को भेदोऽस्ति ? कि तुभ्यं दुग्धपूपिका रोचते ? घृतपूरः सन्तानिका च गरिष्ठा भवति । संगीतिः कदा क्व च जाता ? अस्मिन् कार्ये तव उपस्थितिः अनिवार्या चकास्ति । संस्थायां व्यवस्था आस्थायाः कारणं भवति । प्रातः काले तव अट्या व्रज्या च स्वास्थ्यप्रदा न तु आस्या । श्रावणे नृत्तं मयूरस्य नयनाभिरामं लगति । नृपः चौरंकारं आक्रोशति । संस्कृत में अनुवाद करो मिठाइयां अनेक प्रकार की होती हैं । हलवाई की दुकान पर आज बहुत लोग हैं । कुछ लोग हलवाई से लड्डू और जलेबी लेते हैं। सुरेन्द्र को इमरती, बर्फी और पेठे की मिठाई अच्छी लगती है । गुलाब जामुन और
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy