SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अच् आदि प्रत्यय २३३ यष्टिग्राहः । तोमरग्रहः, तोमरग्राहः । घटग्रहः, घटग्राहः। नियम ६०२– (नन्द्यादिभ्योऽन: ५।१।६३) नदि आदि धातुओं से अन प्रत्यय होता है। नन्दनः, मदनः, साधनः, वर्धनः, शोभनः, रोचनः, सहनः रमणः दमनः, तपनः । नियम ६०३- (ग्रहादिभ्यो णिन् ५।१।६४) ग्रह आदि धातुओं से णिन् प्रत्यय होता है । ग्राही, स्थायी, मन्त्री, अपराधी, निवासी । इनके रूप दण्डिन् की तरह चलेंगे। नियम ६०४-- (नाम्युपधज्ञाप्रीक गिरः कः ५।११६५) नामि उपधा वाली धातुएं, ज्ञा, प्री, क, गिर्, इन धातुओं से क प्रत्यय होता है। क् इत् जाने से गुण नहीं होता । क्षिपः, लिख:, बुधः, कृशः, प्रियः, किरः, गिलः । नियम ६०५- (उपसर्गादातो डोऽश्य: ५।११६६) श्यैङ् धातु को छोडकर उपसर्ग सहित आकारान्त धातुओं से ड प्रत्यय होता है । ड् इत् जाने से धातु की टि का लोप होता है । आह्वः, प्रह्वः, प्रज्यः, प्रस्थः, सुत्रः, सुरः ।। नियम ६०६-- (पाघ्राध्माधेड़दशः शः ५।११६८) पा, घ्रा, ध्मा, धेट और दुश् धातु मे श प्रत्यय होता है। श् इत् जाने से शित् कार्य हो जाता है। पिबः, निपिबः, उपिबः । जिघ्रः, विजिघ्रः, उज्जिघ्रः । धमः, विधमः, उद्धमः । धयः, विधयः, उद्धयः, । पश्यः, विपश्यः, उत्पश्यः । नियम ६०७- (गवादौ विन्दे: ५।१७१) गो आदि शब्द उपपद में हो तो विन्द धातु से श प्रत्यय होता है । गाः विन्दतीति गोविन्दः । कुविन्दः, अरविन्दः, कुरुविन्दः । नियम ६०८-- (दुनीभव: ५।१।७४) दु, नी और भू धातु उपसर्ग रहित हो तो ण प्रत्यय होता है। दाव:, दवः। नायः, नयः। भावः, भवः । उपसर्ग सहित होने से-प्रदवः, प्रणयः, प्रभवः । प्रयोगवाक्य वन्दनार्हाः साध्वीः को न वन्दते ? अंशहरो गोपाल: अंशं गृहीत्वा कथं न तृप्यति ? निशाकरः रात्रौ न कथं दृष्ट: ? तपनः तपति तृतीयप्रहरे । सहनः सहते आभ्यन्तरोपसर्गान् । मन्त्री अपराधिनं दण्डयति । चंचला किं क्वापि स्थायिनी भवति ? ग्रामनिवासिनः नगरे जिगमिषन्ति । कृशः प्रियमित्रोपि चेष्टते सहायताय । कुविन्दः तन्तुं वयति । किं तुभ्यं कुरविन्दं (मोथ) रोचते । अस्मिन् ग्रामे को गोविन्दोऽस्ति ? मालार्हः गिरीशो मालां स्पृशत्यपि न । मालां दधः कोयमस्ति ? मनोहरायाः बालायाः किमभिधानमस्ति ? संस्कृत में अनुवाद करो लोटे में पानी नहीं है। थाली में कौन भोजन करेगा ? रमेश को एक गिलास दूध चाहिए। इस काच की गिलास में किसने दूध पीया
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy