SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ तद्धित १२ (मत्वर्थ प्रत्यय) १७३ पुस्तक चाहती है । जो उत्पन्न होता है वह अवश्य मरता है। अभ्यास १. हिन्दी में अनुवाद करोयस्तेजस्वी स एव बलवान् । बलमेव संबध्नाति तेज: न तु वयः। विना बलं क्व तस्य कथा ? या मनस्विनी भवति सा प्राणान्तेऽपि न शीलं जहाति । वर्चस्विनां न प्राणाः किञ्चिदपि मूल्यमादधते । स. उपादेयवचनो नूनं यः स्याद् ओजस्वी वक्ता । पुष्पितं फलितं च उद्यानं मनोहरं भवति । बुभुक्षितः किं न करोति पापम् ? २. निम्नलिखित शब्दों का वाक्यों में प्रयोग करो और बताओ किस अर्थ में कौन सा प्रत्यय किस शब्द से हुआ है ? पातकी, दयालुः, वाचाटः, कुमारीकः, तुन्दिलः, हली, पुष्पितः, दन्तुरः, उदरी, सर्वकेशी, प्रणयी, दन्तुरः, कलमिलः, कुमारिकः । ३. निम्नलिखित वाक्यों को शुद्ध करो सा विद्यावान् अस्ति । अयं मानवः मतिवान् अस्ति । अत्र स्त्रियोऽपि धनिनः सन्ति । रमा विद्वान् अस्ति । ४. मत्वर्थ किसे कहते हैं ? मतु और वतु प्रत्यय के लिए स्थूल रूप में किस नियम को याद रखना चाहिए ? ५. निम्नलिखित शब्दों के अर्थ बताओ___ शाल्मल:, वीवधिकः, धिग्वणः, अहितुण्डिकः, भारुडः।। ६. मुच्, मुंज और इष् धातु के तिबादि, द्यादि और स्यदादि के रूप लिखो।
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy