SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ तद्धित ११ (संख्या) १६७ की टि का लोप हो जाता है । एकादशानां पूरणः एकादशः । द्वादशः । नियम ४२७-(नोमट ७।४।५२) पञ्चन्, सप्तन्, अष्टन्, नवन् और दशन् शब्दों मे संख्यापूरण के अर्थ में मट् प्रत्यय होता है। पञ्चमः, सप्तमः, अष्टमः, नवमः, दशमः । नियम ४२८-(विंशत्यादेर्वा तमट ७।४।४६) बीस से ऊपर की संख्या से संख्यापूरण अर्थ में तमट और डट् प्रत्यय होते हैं। विंशतितमः, विशः । त्रिंशत्तमः, त्रिंशः । नियम ४२६- (षट्कतिकतिपयाच्च थट ७।४।५८) षट्, कति, कतिपय, चतुर् शब्दों से थट् प्रत्यय होता है। षष्ठः, कतिथः, कतिपयथः, चतुर्थः । नियम ४३० क- (वस्तीय: ७।४।५५) द्वि शब्द से तीय प्रत्यय होता है । द्वितीयः । ख- (त्रेस्तृ च ७।४।५६) त्रि शब्द से तीय प्रत्यय होता है और त्रि को तृ आदेश । तृतीयः । ग- (चतुरो येयौ च लोपश्च ७।४।५७) चतुर् शब्द से य और इय प्रत्यय होता है और चतुर् के च का लोप विकल्प से होता है। तुर्यः, तुरीयः । नियम ४३१- (संख्याया धा ८।१।१२२) संख्यावाची शब्दों से प्रकार अर्थ में धा प्रत्यय होता है । एकधा, द्विधा, त्रिधा, पञ्चधा। षोढा, षड्ढा निपात है। नियम ४३२- (वारे कृत्वस् ८।१।१२७) संख्यावाची शब्दों से बार अर्थ में कृत्वस् प्रत्यय होता है। पञ्चवारं भुङ्क्ते, पञ्चकृत्वस् भुङ्क्ते । (पांच बार खाता है) । एवं सप्तकृत्वस्, नवकृत्वस् । नियम ४३३ क—(द्वित्रिचतुर्यः सुच् ८।१।१२८) द्वि, त्रि, चतुर् शब्द से वार अर्थ में सुच् (स्) प्रत्यय होता है। द्विः पठति, त्रि: पठति, चतु: पठति । ख-- (एकात् सकृच्चास्य ८।१।१२६) एक शब्द से सुच् (स्) प्रत्यय और एक को सकृत् आदेश होता है । सकृद् भुङ्क्ते । प्रयोगवाक्य कक्षायां एकादशः, द्वादशः, पञ्चमः, सप्तमः, नवमः, दशमः, विंशतितमः छात्रः कोऽस्ति ? सर्वेषु महाव्रतेषु चतुर्थो महाव्रतः दुष्करोऽस्ति । जैनधर्मस्य षष्ठः तुर्यश्च आचार्यः कः बभूव ? बंधनं द्विधा विद्यते । अहं एतद् पुस्तकं पञ्चकृत्वः, सप्तकृत्वः, नवकृत्वश्च अपठिषम् । डालचंदमुनि कः चिचाय चिच्ये वा आचार्यपदाय ? किं तातः तव कथनं श्रोष्यति ? रामः सीतां ववार
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy