SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५४ " वाक्यरचना बोध में इकण् प्रत्यय होता है। हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना चरति दाधिकः । नियम ३१०-(पादेरिकट ७।२।१३) पर्प, अश्व, अश्वत्थ, रथ, अर्घ्य, व्याल, व्यास शब्दों से चरति अर्थ में इकण् प्रत्यय होता है। पर्पण चरति पपिकः, पपिकी, अश्विकः, रथिकः । नियम ३११- (पक्षिमत्स्यमृगाख्येभ्यो हन्ति ७।२।३८) पक्षि, मत्स्य और मृग इनके स्वरूप, पर्यायवाची और जातिविशेष द्वितीयान्त शब्दों से इकण् प्रत्यय होता है। पक्षिणो हन्ति पाक्षिकः । शाकुनिकः, मायूरिकः, मात्स्यिकः, मैनिकः, मार्गिकः, साराङ्गकः, हारिणिकः । नियम ३१२-(धर्माधर्माभ्यां चरति ७।२।४३) द्वितीयान्त धर्म, अधर्म शब्द से चरति (अनुष्ठान) अर्थ में इकण् प्रत्यय होता है। धर्मं चरतिधार्मिकः । आधर्मिकः । .........नियम ३१३- (निकटादिषु वसति ७।२।८२) सप्तम्यन्त शब्द से पसात अथ म इकण प्रत्यय होतो ह ।1८' ५ नपाको गोली मूलिकः, श्माशानिकः । नियम ३१४-- (मूल्यैः क्रीते ७।२।१०५) तृतीयान्त मूल्यवाची शब्द से क्रीत अर्थ में इकण प्रत्यय होता है। प्रस्थेन क्रीतं प्रास्थिकम् । साप्ततिकम् । नियम ३१५– (अर्हति ७।२।१३२) द्वितीयान्त शब्दों से अर्हति अर्थ में इकण् प्रत्यय होता है। छत्रमर्हति छात्रिकः । चामरिकः । वास्त्रिकः ।। नियम ३१६-(शोभते ७।२।१७३) तृतीयान्त शब्दों से शोभते अर्थ में इकण् प्रत्यय होता है । आचार्येण शोभते आचायिकः गणः । शीलेन शोभते शैलिकी सी वास्त्रयुगिकं शरीरम् । औपनहिको पादौ । प्रयोगवाक्य ___ कौद्दालिकः कुत्र वसति ? दाधिकं भक्तं कस्मै रोचते ? बाहुकं कृष्णं दृष्ट्वा सर्वेऽपि पांडवा: विस्मयं जग्मुः। अस्यां नगर्यां अनेके पाक्षिकाः, शाकुनिकाः, मायूरिकाः, मात्स्यिकाः, हारिणिकाः, मार्गिकाः च सन्ति । धार्मिकाणां व्यवहारो मृदु भवति । आधर्मिकाः निरये यान्ति। वार्भमूलिक: मूषकः कि अत्ति ? शैलिकी सीतां सर्वेऽपि स्मरन्ति । सुशीला गुरोः वाणी लेढि लीढे वा । मनि: भोजनं अहासीत । रामः सीतां कथं जहौ ? य: पापात् बिभेति सोऽस्ति महान् । स: कस्मात् अभषात् ! संस्कृत में अनुवाद करो ___मंजू को उसकी मां ने अंगूठी, करधन, धुंघरु, बाजूबन्द, हंसुली, कान की बाली, टिकुली और एकलड का हार दिया था। अपनी नामांकित अंगूठी
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy