SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४२ वाक्यरचना बोध चर्चा, आयुर्वेद, इतिहास, वर्षा आदि शब्दों से वेत्ति या अधीते अर्थ में इकण् प्रत्यय होता है। नैयायिकः, मौहूर्तिकः, नैमित्तिकः, चाचिक: आयुर्वेदिकः, ऐतिहासिकः ज्योतिषिकः, गाणितिकः, वार्षिकः । नियम २५६ (तत्र साधौ ७।३।१५) सप्तम्यन्त नाम से साधु (प्रवीण, योग्य, उपकारक) अर्थ में य प्रत्यय होता है । सभायां साधुः सभ्यः । कर्मणि साधुः कर्मण्यः । शरणे साधुः शरण्यः । नियम २६०-(पर्षदो ण्यणौ ७।३।१८) पर्षद् शब्द से साधु अर्थ में ण्य और ण प्रत्यय होता है। पर्षदि साधुः पार्षद्यः, पार्षदः । नियम २६१- (कथादेरिकण् ७।३।२१) कथा, विकथा, वितण्डा, वृत्ति, संग्रह, गुण, आयुर्वेद, गुड, इक्षु, वेणु, ओदन, संग्राम आदि शब्दों से साधु अर्थ में इकण् प्रत्यय होता है। काथिकः, वैकथिकः, वार्तिकः, आयुर्वेदिकः, सांग्रहिकः, सांग्रामिकः, बैतण्डिकः, गौणिकः । नियम २६२-(तस्मै हिते ७।३।३५) चतुर्थ्यन्त नाम से हित (उपकारक) अर्थ में ईय आदि प्रत्यय होते हैं । वत्सेभ्यो हितः-वत्सीयः, करभीयः, पित्रीयः, मात्रीयः । शुन्यः, शून्यः । आमिक्ष्यः, आमिक्षीयः । आमिक्षा (छेना)। नियम २६३-(शरीरावयवाद्यः ७।३।३७) शरीर के अवयववाची शब्दों से हित अर्थ में य प्रत्यय होता है । दन्तेभ्यो हितं दन्त्यं, कर्ण्य, कण्ठ्यं, ओष्ठ्य म् । नियम २६४---(अजाविभ्यां थ्यः ७।३।३६) अज, अवि शब्द से हित अर्थ में थ्य प्रत्यय होता है । अजेभ्यो हितं अजयं, अविथ्यम् । नियम २६५-(खल-यव-माष-तिल-वृष-ब्रह्मरथात् ७।३।३८) खलादि शब्दों से हित अर्थ में य प्रत्यय होते है। खल्यं, यव्यं, माष्यं, तिल्यं, वृष्यं ब्रह्मण्यं, रथ्यम् । नियम २६६– (क्षेत्रे शाकटशाकिनी ७।३।७६) क्षेत्र अर्थ में शाकट, शाकिन प्रत्यय होते हैं । इक्षूणां क्षेत्रं इक्षुशाकटं, इक्षुशाकिनम् । मूलकशाकटं, मूलकशाकिनम् । सर्षपशाकटं, सर्षपशाकिनम् । नियम २६७-(तेन वित्ते चञ्चुचणौ ७।४।१६) तृतीयान्त शब्द से वित्त (ज्ञात, प्रकाश) अर्थ में चञ्चु और चण प्रत्यय होते हैं । विद्यया वित्तः विद्याचञ्चुः, विद्याचणः । केशचञ्चुः, केशचणः । प्रयोगवाक्य हारिद्रं वस्त्रं कीदृशं पीतं भवति ? इदं माञ्जिष्ठं वर्तते न तु लाक्षिकम् । पीतकं परिदधाति तथापि नो पीताम्बरो कथमेतत् ? आयुर्वेदिकोपि गाणितिको . भवितुं इच्छति । नैयायिकस्य शंकरस्य मंदबुद्धिः कथं जाता ? अस्मिन् नगरे
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy